पृष्ठम्:कथाकुसुमम् (अम्बिकादत्तव्यासः).pdf/119

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ; ) व्यापारं यः परार्थेऽधममपि कुरुते तत्र तुष्यन्ति देवाः ॥ २१॥ कचिल्लक्षसुदीर्य पृच्छतु शुकं विद्दांस्रमूचेऽत्र कः सन्दच्हस्त्वितिमात्रशिक्षितशुकः पृष्टस्तदेवा ऽव्रवीत् । तावन् मात्रकृतप्रतीतिधनिनी क्रीती ग्टन्होल्वा पणीं सोऽगादष रुरोत् च्हन्त परतो भूयः परीक्ष्याश्चयेत् ॥ २२ ॥ प्रभूतं भुञ्जानो नवनवतिसुद्रो मधिगतस्तथा न त्ति प्रायो वसनमपिधत्त न विमक्षम् । अयं कान्तं क्र, रो नवनवतिचक्रस्य महिमा यदा लाभस्तस्मादवतरति लोभः शत मुखः ॥ २३ ॥ थल्वा हसप्रशंमां कतरुचिरवनीजानिरेक: खश्त्या नाहूयातिप्रयत्नfईशि दिभिः गमयामा म इंसाय नप्तः ।।' साधीराराधित याखिलखगनिचये तोषिते चोपदेशादव्र रासादितस्तद्धितकृतमतिकस्तोषयेत् सर्वजन्तून् ॥२४॥ विक्रतुं कोऽपि गच्छन् च्हयसुत ससुतो धिक् क्कतः कामिनीभिः पद्भां याती च्हद्मेऽपीत्यतिभफटिति जरव्र रुरोहाप्रखभेवम्! आक्षिप्तः स्यापयिल्वा सुतमपि च पुन बर्यक, तो योगपद्य वाहोत्तोलेऽपि सर्बिर इच्ह विहसितः सर्वतोषो दुरुद्दः ॥ २५ ॥ दूति । യ്പൂ