पृष्ठम्:कथाकुसुमम् (अम्बिकादत्तव्यासः).pdf/118

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( 8 ) गतावद्रि दीनावुपरि तदधम्नादिति भिदा सतोरेकेनेज्याकक्षित परितुष्टात्पशुपते: । वरो वज्र सूपौदनमथ न चान्येन किमपि व्रजाभाषि प्रायो भवति नहि दीनेऽधिक मतेि: ॥ १६ ॥ दास्यत्येषैव किन्तु द्दिगुणमपि समग्र' परेभ्योऽभ्युद्दीर्यय प्रत्तां जग्राह कश्चिन्,तञ्जलनिधिना शङ्गिनीं कोऽपिभिक्षु । चिन्ताक्रान्तः खवित्तद्दिगुणमितरमं वोच्य भिन्नकचक्षुर्भूत्वा चक्रेक्षियुग्मोज्ञभितमितरजनं दुर्जनोऽन्यापदर्थाँ ॥ १७० ॥ कश्चिद् धूर्त्त न कुक्लतनयं भोज्यंश्छद्मरौत्या देवो, भुङ्क्त मयि छकतदयो घोषयामा म भूमौ ।। राज्ञात्क्षिप्तः चक्षणामथ च्हरिं प्रार्थयामास भक्ता तुष्टो देवः सपदि वुभुजे प्रेम सत्य' प्रशस्यम् ॥ १८ ॥ रामेणाभषि वात। त्म न इति दशक दा प्रय। स्मै पूतानां था | ध्रुवा कवित्तदर्द्ध दददपर दिने यत्तवस्यान्झमैतत्। अङ्गी काश्यसुनासन्न च यदि हनुमच्छीर्षसंन्यस्तहस्तो बद्धोऽभृत् पूर्णदानावधि विततत्टषो द्दीयते ऽर्थैकदृष्टिः ॥ १८ ॥ कश्चित्यत्वेष्टदेवीं किल निजरमणीं पूजयन् प्राप काञ्चित् मूर्त्तिं लम्दोदरीयां तदधिकं बलिनं मूषकं तदुभुञ्ज्ञं च । खान संसेवमानः पुनरपि रमणों स्वां च तत्ताडयिचीमान चंतीव मूर्व: कलयति न मतिं खल्यमाचोपदेशैः ॥२०॥ अप्रार्थ्य`धोऽररेण व्यरचयदतिथिप्रीतिमान् कोऽपि देव्या नव्य' तत्कर्तुमिच्छुः, परमररथ च्छत्,कामः खलोऽगात्। । देवो तं पातयित्वा बहुवलिबिलस्वन्मन्दिरं प्राप तस्मात्