पृष्ठम्:कथाकुसुमम् (अम्बिकादत्तव्यासः).pdf/117

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

*hau-- ( 翠 ), द्ददश पञ्च भोः क्रति भवन्त्याम्नाणि सप्तन्दुकान्याच्च्हान्तः करणस्थितं वहिरटत्यवाचि गोपायितम् ॥ १० ॥ मेर्ष कीgपि भरे पिवन्तमवदहारि थुतन्त मुखादायातीति की नचेवसुरणोऽधोऽसीति वर्षात्पुरा । मावोची वक रे' न मे जनिरभूत्तातस्तवोक्षाऽग्रञ्च्होत् कञ्चिद्दोषमस्रन्तमप्यथ वदन्दौनं खाली बाधते ॥ ११ ॥ घराटामाला सुबद्धा भवतु च कद्यमप्योतुकण्ठे निनाद श्रुत्वा गच्छाम गेहं विखमिति कथयत्खाखुषु प्रत्यवोचत् । द्वचोऽदः कोविदध्यात्कथमिति च कदाऽऽकण्य तूष्णीं । बभूवुर्यप्रल्कतुत्र व शवध' कथमपि बहुधाऽल विचारेण तस्मिन् ॥ १२ ॥ शाखायामाक्तमांसं कमपि च करष्टं वोच्य कथिच्छुगाब्लो धौत्य नावोचदुचेरिति सुभगखगो नेडशोऽदर्शि कवित्। धन्यः श्रोष्यानि वाचं कथनाथ गुणतान्धी बभाषेऽपतत्तन्मांसं संग्टच्ह्य सोऽगाद् भवति च नितरां सर्वथान्धः सगर्बः ॥१३॥ पण्याजीवरुतु कखित् छाचिदपि नगरे यच विग्राः समया व्यग्रोऽभूत्तत्र गत्वा गरुडु इति वचस्तजैिजतम्तालिदाभिः । तत्रत्यरेव सर्वैरथ स कथमपि खां च चिच्छेद नासां दुष्टाः खैरेव दोषैरधिगतस्रविधान्धीजयन्त्येव साधून् ॥ १४ ॥ आरूनो वडुभिईटैटौंपतिना मूर्ख पिता मन्त्रिणः पृष्टोऽयं कुशलं पुनर्न किमपि प्रोवाच राज्ञा ततः । प्रोक्ता' किं करणीयमज्ञमिलनेऽमात्योऽवदत् सादरं तूष्णीं स्थॆय महोऽसमानसमितौ तूणोकता शस्यते ॥ १५ ॥