पृष्ठम्:कथाकुसुमम् (अम्बिकादत्तव्यासः).pdf/116

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( R ) द्राक्षागुच्छ छचिदपि बने खभ्वमानं समोच्च मोत्तुं यद्वेर्थदि न लभते खोत्पतन्तीgगालीं । प्रत्यायान्ती वद सखि रस द्राचमेवन्तु पृष्टा, तित प्रीचे कलयति न तद्दुषयत्यव मूर्खः ॥ ५ ॥ कविदु वड़ो तिहीनी निजशिरसि समिदुभार मादाय गच्छन्, ऋत्युं पश्खामि न ख' क्कचिदिति बहुधा ख्यद्दिषस्ठी निषसः । अप्रायाते तत्र मृत्यौ भयशिथिलबपुभिर्गरमेवाथ वत्र सत्यं प्राणान्तपोडाखपि विनिपततो दुस्त्य जा जीवनाद्मणा ॥ ६ ॥ कच्चित् कञ्चित् विड्गमनिशं पालितं खर्णगूथं च्हत्वाऽशेष कनकसुदराल् काव्ध, कामी न चाप । भूयोऽथायं विहितरुदितो मूर्छितो निष्यपात प्रायस्तृष्णा परमम हती संपदां नाथिर्ची ॥ ७ ॥ मार्ग रुद्ध्वा सगर्वेक मपि गतभयं गद्देभं कोऽपि पान्थी दृश्ट्रा संयोज्थ हस्तौ विरचित विनति: सादर संवभाषे ॥ प्रायडूनि मदर्थ त्यजमयि च गते स्था स्यसि वयथेच्छ नाश्री षोद्दण्डित: सन् सपदि विचलितो दण्ड एवास्ति मूर्ख:॥८॥ किं किं देवसरोवरे वद वकैः पृष्टी मरालोऽव्रवीत् सोपानं मणिनिर्मित सकमल पीयूषकल्प पय: । शैवाल किमु नास्ति नेति कथिती ही होति चक्र बकी मूखाँ दोषगुणी विनिन्दति हस्रत्य्,ञ्चरदोषान् सतः ॥ ८ ॥ कस्याप्यान्त्रफले मनचिरमगात् खताच तत्राभव कुत्राप्यष रसन्तदीप्यमनघं माधुर्यप्रमाचिन्तयन् । पृष्टो