पृष्ठम्:कथाकुसुमम् (अम्बिकादत्तव्यासः).pdf/115

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मिथिलादेशान्तर्गतभौरग्रामनिवासिना। भोपाद्मश्रौपण्डितमहेशशर्मणा कथाकुसुमदृष्टमालोकयातिप्रसज्ञेन प्रति कथ्यं निबड़ाः कथाकुसुमस्य च रचयित्रे समर्पिताः श्लोकाः । sugsnemmanum o 登 ?spissessoria ۔۔۔۔ 砂 कश्चिच्छ् ग्रामो राग एकं पथि विनिषतितं प्राप मुक्त\फलं तद्धस्तन्नादाय दृष्टुं मम किन्नित यवकाः सन्ति यव्य प्रDuDDS S SDDDDDDD DDD DDBD DDDD DDDDD प्रतस्थो नाज्ञ। जानन्ति विज्ञान् प्रणमिव लभ्टृज्जा तु सुक्षा फक्षा नाम् ॥ १ ॥ द्रौ वैरावेष्टामानाल्शयमपि निरगाल्काननाद्दीच्छ्य बह्नि' प्र च्च' धावन् सृगः कोऽप्यधिगतएरुभौरा पतटु व्याध जाले । तस्मात्रिस्टल्य दैवादटनपटरपि प्राविण्ट् ? भक्ता गर्त निःसृत्यातोऽपि कूपेऽपतदिति विपदी भाग्य गैनन् ग्रसन्ते ॥ २॥ कश्याख्रिच्छ्वहिन्या. पतितमर्थ्यारयेगाच्छ्ह्यमाशं प्रवात्हे भल्ल, कं मम्वलं कोऽष्य टिततटभटो मन्यम | नरः पपात । गाल। ध्रुटत्वा धृतोऽसावपि कथमपि तं म्श्चमानो न सुक्तः प्राणं तत्याज लोभाद् द्दिघदुदवसितो मृत्यबे टुष्टस्रङ्गः ॥ ३ ॥ दंष्ट्राविष्टास्थिखण्डं गमय क्वच्हिरिति प्रार्थितो नीलकण्ट्रो दे च्यामीट वृकेण व्यरचयदनु तत् तजैितो याचमानः। गौर्ष बतान्तरालालशलि निववर्त मूर्ख किन्नोऽधिकं स्यात् प्रत्यायातेरवाप्तिर्भवति शुभतमा दुजैजनागारमानाम् ॥ ४ ॥