पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४४
ऋतुसंहारे

हंसा हंसविशेषाः स्थिता येषु तेषां तथोक्तानाम् । 'राजहंसास्तु ते चञ्चुचरणैर्लोहितैः सिताः' इत्यमरः । मरकतमणेर्भा इव भाः कान्तिर्यस्य तेन तथोक्तेन वारिणा जलेन भूषितानां शोभितानां तोयाशयानां जलाशयानामतिशयरूपामत्यन्तसुन्दरां श्रियं शोभां वहति धत्त इत्यर्थः । मालिनीवृत्तम् । तल्लक्षणं तु पूर्वोक्तम् ॥

 शरदि कु[१]मुदस[२]ङ्गाद्वायवो वा[३]न्ति शीता
  वि[४]गतजलदवृन्दा दिग्विभागा मनोज्ञाः ।
 विगतकलुषमम्भः श्या[५]नपङ्का धरित्री
  विमलकिरणचन्द्रं व्योम ताराविचित्रम् २२

 शरदीति ॥ शरदि शरत्काले कुमुदस्य कैरवस्य सङ्गात्संसर्गाच्छीताः शीतला वायवः पवना वान्ति वहन्ति । दिग्विभागा आशाप्रान्ताः । 'दिशस्तु ककुभः काष्ठा आशाश्च' इत्यमरः । विगतानि जलदानां मेघानां वृन्दानि समूहा येभ्यस्ते तथोक्ता अत एव मनोज्ञाः सुन्दराः । अम्भो जलं विगतं विनष्टं कलुषं कालुष्यं यस्य


 २२-२३ श्लोकयोर्मध्येऽयमंशो दृश्यते-
  करकमलमनोज्ञाः कान्तसंसक्तहस्ता
   वदनविजितचन्द्राः काश्चिदन्यास्तरुण्यः ।
  रचितकुसुमगन्धि प्रायशो यान्ति वेश्म
   प्रबलमदनहेतौ सूक्तसङ्गोक्तरम्याः ॥
  सुरतरुचिविलासाः सत्सखीभिः समेता
   असमशरविनोदं सूचयन्ति प्रकामम् ।
  अनुगतमुखराभिः श्रोणिमध्ये विनोदं
   शरदि तरुणकान्ताः सूचयन्ति प्रमोदान् ॥


  1. 'कुसुम'.
  2. 'तोयात्.'
  3. 'यान्ति.'
  4. "विशद.'
  5. 'शालिपक्का.'