पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५३
उत्तररामचरिते

 वासन्ती - हा प्रियसखि, ईदृशस्ते निर्माणभागः । हा रामभद्र । अथवा अलं त्वया । आर्ये आत्रेयि, अथ तस्सादरण्यात्परित्यज्य निवृत्त लक्ष्मणे सीतायाः किं वृत्तमिति काचिदासीत्प्रवृत्तिः।

 आत्रेयी-लहि नहि ।

 वासन्ती-कष्टम् । आर्यारुन्धतीवसिष्ठाधिष्ठितेषु नः कुलेषु जीवन्तीषु च वृद्धासु राज्ञीषु कथमिदं जातम् ।

 आत्रेयी-ऋष्यशृङ्गासने गुरुजनस्तदासीत् । संप्रति परिसमाप्तं द्वादशवार्षिक सत्रम् । ऋष्यशृङ्गेण च संपूज्य विसर्जिता गुरबः । ततो भगवत्यरुन्धती नाहं बधूविरहितामयोध्यां गच्छामीत्याह । तदेव राममातृभिरनुमोदितम् । तदनुरोधाद्भगवतो वसिष्ठस्यापि श्रद्धा वाल्मी- किवनं गत्वा तत्र वत्स्याम इति ।

 वासन्ती-अथ स रामभद्रः किमाचारः।

 आत्रेयी-तेन राज्ञा राजक्रतुरश्वमेधः प्रक्रान्तः ।

 वासन्ती-अहह धिक् । परिणीतमपि ।

 आत्रेयी-शान्तम् । नहि नहि ।

 वासन्ती-का तहि यज्ञे सहधर्मचारिणी ।

 आत्रेयी-हिरण्मयी सीताप्रतिकृतिहिणीकृता।

 वासन्ती– हन्त भोः।

  वज्रादपि कठोराणि मृदूनि कुसुमादपि ।
  लोकोत्तराणां चेतांसि को हि विज्ञातुमर्हति ॥ ७ ॥


हा प्रियसखीति । निर्माणभागः सृष्टिफलम् । अथवेति जनवापिधानस्य दुःशकत्यादिति भावः । किं वृत्तमिति निष्पन्न मिति । प्रवृत्तिः वार्ता । आसीत् अभूत । किमिति काका योजनीयम् ॥संप्रति परिसमाप्तमिति । इदमेवाभिसंधाय पूर्वोक्तव्याख्यानमिति न विस्मर्तव्यम् । बधूविरहितां मुषाविरहिताम् । तदन्विति । तदनुरोधात तदनुसरणात् । श्रद्धा निश्चयः । अथेति । किमाचारः कीदृशव्यापारवान् ॥ तेनेति । राजफतुः राज्ञां साधारणो यः क्रतुः ऋतुराजो वा अश्वमेधः । राजदन्तादित्वात् परनिपातः ॥ सीतेति । सीतायाः प्रतिकृतिः प्रतिमा । गृहिणीकृता धर्मपत्नीकृता ॥ बज्रादपीति । अथमाशयः --निर्दोषायां सीतायां रामहृदयस्य मृदुत्वमेव खाभाविकम् । कठोरत्वे तु मूर्खलोकानुसरणार्थत्वादागन्तुकमिति प्रतिकृतिकरणादवगम्यत इति । नच 'यस्य भार्या विदूरस्था चदि सा दूषितापि वा । अनिच्छुः प्रतिकूला च