पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३३
पञ्चमोऽङ्क:।

 सुमन्त्रः-वत्स, सावधानो भव । परागतस्ते प्रतिवीरः ।

 कुमारौ-(अन्योन्यं प्रति ) अहो प्रियदर्शनः कुमारः । (सन्नेहानुराग निर्वगे ।)

  यहच्छासंवादः किमु गुणगणानामतिशयः
   पुराणो वा जन्मान्तरनिबिडबद्धः परिचयः ।
  निजो वा संबन्धः किमु विधिवशात्कोऽप्यविदितो
   ममैतस्मिन्दृष्टे हृदयमवधानं रचयति ॥ १६ ॥

 समन्व:-भूयसां जीविनामेव धर्म एष यत्र स्वरसमयी कस्यचित्कचित्पीतिः, यत्र लौकिकानामुपचारस्तारामैत्रकं चक्षुराग इति । तदप्रतिसंख्येयनिबन्धनं प्रमाणमामनन्ति ।

  अहेतुः पक्षपातो यस्तस्य नास्ति प्रतिक्रिया ।
  स हि लेहात्मकस्तन्तुरन्तभूतानि सीव्यति ॥ १७ ॥


रेऽपि भवदुक्तेभ्चोऽन्येऽपि प्रचीचमानसत्त्वप्रकाशाः व्याप्नुवत्संचित्प्रकाशाः । मन्त्रदृशः खयमेव संप्रदायेन विनापि ॥ सावधानोऽनन्यमनाः भव ॥ कुमारी लबचन्द्रकेतू । प्रिय मुखजनक दर्शन यस्य तथोक्तः । स्नेहः मैत्री । अनुरागो भोग्यताज्ञानम् । यहच्छेति । यहच्छया दैवेन संवादः समागमः यस्य तथोक्तः । यदृच्छ्या देवेन सेवाद एकरूपं यस्य तथोक्तो वा । रामादिगुणगणैरेकरूप इति हृदयम् । तथाविधी गुणगणानामतिशयः किमु । पुराणः पुरापि भवः । जन्मान्तरेवन्येषु जन्मसु निविडबद्धः दृढारूढः परिचयो वासना किसु । विधिवशाईवेच्छया अविदितः कोऽपि निजः संबन्धः जननसंबन्धः किमु । यत एव ततो हृदयं कर्तृ अवधानं व्यापारान्तररहितता रवयति करोति । अथवा एतस्मिन्दृष्टे सति मम हृदयं कर्म गुणातिशयादिघु त्रिघु अन्यतमावधानता अवधान अवहित करोतीति । द्विकर्मणि च ल्युडिल्यग्याहुः ॥१६॥ भूयसामित्यादि । यत्र यस्यां प्रीतौ । तारामैत्री मैत्री तारा कनीनिका तत्प्रेम वा । चक्षुरागः आदराद्वीक्षणम् । चक्षुःप्रीतिर्भवेद्यत्र' इत्युक्तचक्षुराग इति च लौकिकानां जनानामुपचारो व्यवहारस्तादृशी कस्यचित्पुरुषस्य ऋचित्पुरुषे स्वरसमयी अक्रूररसा अकृत्रिमा या प्रीतिरिति यत् एषः । विधेयप्राधान्यात्पुंस्त्वम् । भूयसां महीयलां जीविनां प्राणभृतां धर्मः स्वभावः । अप्रतिसंख्येयनिवन्धनम विचारणीयमूलं तत्प्रेम प्रमाण अवार्थानुभवविषयमामनन्ति असद्वदन्ति । अहेतुमिति । यः अहेतुनिष्कारणकः पक्षपातः आत्मीयत्वप्रतिसंधानमूलकानुकूलज्ञानरूपस्तस्य अहेतुकपक्षपातस्य प्रतिक्रिया निवर्तकथ्यापारः नास्ति न संभवति । खेहात्मकः प्रेममयः सः तन्तुः भूतानि

उ. रा. १२