पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२९
पञ्चमोऽङ्क:।

  वेल्लभैरवरुण्डखण्डनिकरैर्वीरो विधत्ते भुवं
   तृप्यत्कालकरालबत्रविधसब्याकीर्यमाणामिव ॥६॥

 सुमन्त्रः- (खगतम् ।) कथमीदृशेन सह वत्सस्य चन्द्रकेतोद्वन्द्वसंप्रहारमनुजानीमः । (बिचिन्छ ।) अथवा इक्ष्वाकुकुलवृद्धाः खलु वयम् । प्रत्युपस्थिते रणे का गतिः ।

 चन्द्रकेतुः--(सविस्मयलज्जासंभ्रमम् ।) हन्त धिक् । अपावृत्तान्येव सर्वतः सैन्यानि मम ।

 सुमन्त्रः-(रथवेगं निरूप्य।) आयुग्मन् , एष ते वाग्विषयीभूतः स वीरः ।

 चन्द्रकेतुः---(विस्कृतिमभिनीय । आर्य, किं नामधेयमाख्यातमाह्वायकैः। सुमन्त्र:-लव इति ।

 चन्द्रकेतु:--

  भो भो लव महाबाहो किमेभिस्तव सैनिकैः ।
  एषोऽहमेहि मामेव तेजतेजसि शाम्यतु ॥ ७ ॥

 सुमन्त्र:-कुमार, पश्य पश्य ।

  विनिवर्तित एष वीरपोतः
   पृतनानिर्मथनात्त्वयोपहूतः ।
  स्तनयिनुरवादिभावलीना-
   मवमोदिव दृप्तसिंहशावः ॥ ८ ॥

(ततः प्रविशति धीरोद्धतपराक्रमो लपः।)

 लवः-साधु राजपुत्र, साखु । सत्यमैट्याकः खल्वसि । तदहं परागत एवास्सि।


येन तथोक्तश्चासौ ज्यानिषत्तम् । उज्जम्भयनुल्वणयन्सन् । वेद्भिर्खठगिभैरवैभयकरैः । रुण्डखण्डानां शिर.कपालानां निकः समूहैर्भुवम् । तृध्यतः कालस्य पिपासितस्य कालस्य मृत्योः करालयकस्य विधसैर्भुक्तशिष्टैः। “वित्रसो यशशेषभोजनशेषयोः' इत्यमरः । व्याकीर्यमाणामिव संस्तीमागामित्र विधत्ते करोति । तृष्यदित्यनेन पिपासयान्यपरेण मृत्युना अर्धजग्धानि मुक्तानीति व्यज्यते ॥६॥ द्वन्द्वसंप्रहार द्वन्द्वयुद्धमनुजानीमः अनुज्ञा करोमि । इक्ष्वाकुलवृद्धाः खस्वित्यनेन विमृश्यकारित्वमवक्ष्यमिति व्यत्यते । अत्र प्रकाशानुक्तिचिन्या ॥ अपावृत्तानि परामुखीभूतानि ॥ आलायकैः आह्वानं कुर्वद्भिः ॥ भो भो इति । तेज शौर्च तेजसि शाम्यतु निर्वाण भवतु ॥ ७ ॥ विनिवर्तित इति । पृतनानिर्मथनात्सेनाप्रहारात् । आयदाने पश्वनी । उपडूतः आहूतः । स्तनयित्नुरवात् मेबध्वनेः सिहशावः सिहशिशुरिव विनिवर्तित इत्येतत्पश्येत्यर्थः ॥ ८ ॥ ततः प्रविशतीति। धीरोद्धतस्य युध्युटस्य