पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२८
उत्तररामचरिते

  दलितकरिकपोलग्रन्थिटंकारपोर-
   ज्वलितशरसहस्रः कौतुकं मे करोति ॥३॥

 सुमन्त्र:----आयुप्मन्,

  अतिशवितसुरासुरग्रभावं
   शिशुमवलोक्य तथैव तुल्यरूपम् ।
  कुशिकसुतमखद्विषां प्रमाणे
   धृतधनुषं रघुनन्दनं स्मरामि ॥ ४ ॥

 चन्द्रकेतु:--मम त्वेकमुद्दिश्य भूयसारम्भ इति हृदयमपत्रपते ।

  अयं हि शिशुरेकको मदभरेण भूरिस्फुर-
   स्करालकरकन्दलीजटिलशस्त्रजालैबलैः ।
  कणकनककिङ्किणीझणझणायितस्यन्दनै-
   रमन्दमदददिनद्विरदडामरेरावृतः ॥ ५ ॥

 सुमन्त्रः-वत्स, एभिः समस्तैरपि नालमस्य, किं पुनर्व्यस्तैः ।

 चन्द्रकेतुः-आर्य, त्वर्थतां त्वर्यताम् । अनेन हि महानाश्रितजनअमारोऽस्माकमारब्धः । तथा हि ।

  आगर्जगिरिकुञ्ज कुञ्जरपटानिस्तीर्णकर्णज्वर-
   ज्यानि?षममन्ददुन्दुभिरबैराध्मातमुज्जृम्भयन् ।


शराणां सहस्र यस्ता तथोक्तम् । आनन्यबाची सहस्रशब्दः । नवः प्रत्याः रघुवशस्य अप्रसिद्धिप्ररोह इव स्थितः अपल्याखड्डुरवस्थितः मुनिजनशिशुः । मुनिजनाः शमप्रथानास्तेष्वपि वाल इत्यर्थः । मे कौतुक हप करोत्युत्पादयति ॥३॥ अतिशयितेति । तथैव तुल्यरूपम् । यथा रामेण तुल्यप्रभावस्तथैव तुल्याकार इत्यर्थः । तथाविध कुशिकसुतमखद्विषो सुबाहुप्रभृतीनाम् । अत्र स्मृतिमदलंकारः ॥ ४॥ अपनपते लज्जते । अयं हीति । अयमेकक. शिशु: एकाकी बालः । मदभरेण वीरपानेन समुपजनितमदातिशयेन भूरि अधिकं स्फुरन्ति चलितानि करालानि फराणि करकन्दलीयु करशाखाग्रेषु जटिलानि निविडानि शस्त्रजालानि येषां तथोकैः । कणन्तीभिः शब्दवतीभिः कनककिङ्किणीभिः हेममयक्षुधष्टिकाभिः झणझणायितः शब्दविशेषयुहरमन्दमदैरतिशयितदानवारिभिर्दुर्दिनैरन्धकारितैरिदैगजैः कारणैः डामरैः भचकरैबेलैः सैन्यैरावृतः ॥ ५ ॥ समस्तैः सहितैर्व्यस्तैः पृथस्थितैर्नालम् । न पर्याप्तिरित्यर्थः । आश्रितजनानामुपजीविजनानां प्रमार: मारणम् । आगजदिति । वीरः अयं लवः अमन्ददुन्दुभिरवैरतिशयितभरिशब्दैराध्मातं द्विगुणीकृतम् । आगर्जता भयवशादाढगर्जनं कुर्वतां गिरि कुञ्जकजराणां पर्वतगुहावर्तिगजानां घटायै पतये निस्तीर्णो दत्तः कर्णज्वरो