पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२३
पञ्चमोऽङ्क:।

(नेपथ्ये।)

मो भोः सैनिकाः, जातं जातमवलम्बनमस्साकस् ।

   नन्वेष त्वरितसुमन्ननुद्यमान-
  प्रोद्वल्पत्प्रजवितवाजिना रथेन।
   उत्सातप्रचलितकोविदारकेतुः
  श्रुत्वा वः प्रधनमुपैति चन्द्रकेतुः ॥ १ ॥

(ततः प्रविशति सुमनसारथिना रथेन धदुष्पाणिः साइतहर्षसंभ्रमश्चन्द्र केतुः।)

 चन्द्रकेतु:---आर्य सुमन्त्र, पश्य पश्य ।

  किरति कलितकिंचित्कोपरज्यन्मुखश्री-
   रविरतगुणगुञ्जत्कोटिना कार्मुकेन ।
  समशिरसि चश्चरपञ्चचूडश्चमूना-
   मुपरि शरतुषारं कोऽप्ययं बीरपोतः ॥ २ ॥

आश्चर्यम् ।

  मुनिजनशिशुरेकः सर्वतः संप्रकोपा-
   नव इव रघुवंशस्थाप्रसिद्धिप्ररोहः ।


नेपथ्ये इत्यादि । भो भोः सैनिकाः सेनासमवाधिनः, आतमवलम्बनम् । आश्रयो लब इत्यर्थः । नन्विति । सुमन्ननुचमाना. सुमन्द्रेण प्रेयमाणाः प्रोद्वल्गाः प्रकर्षण बञ्चलाः प्रजविताः प्रष्टवेगयुक्ताः बाजिनोऽवाः यस्मित्तथोक्तेन । उत्खातेषु निन्नोन्नतप्रदेशेषु प्रचलितकोविदारयुक्तध्वजवान् । प्रधन बुद्ध श्रुत्वा उपैति । ननु किल चूलिका । 'नेपथ्यान्तास्थतैः पानशूलिबास सूचनम्' इत्युक्तेः ॥१॥ किरतीति । कलितेनाहतेन किचित्कोपेन ईषन्मन्युना रज्यन्ती रक्कीभवन्ती मुखश्रीराननशोभा यस्य तथोक्तः । अत्र प्रत्यर्थिनाभकिचित्करत्वात्किचित्कोपेत्युक्तम् । चञ्च त्पञ्चचूडश्चलितशिखण्डकः कोऽप्यपूर्वोऽय वीरपोतः वीरशिशुः अविरतं विश्रान्तिरहित यथा तथा गुणे ज्यायां गुजन्यौ अव्यक्तशब्दवलौ कोटी अग्रे यस्य तथोक्तेन कार्मुकेन । करणत्वात्ततीचा । समरशिरसि युद्धरणे चमूनामुपरि शरतुषार वाणवाएं किरति । तुषारो हि अतिसूक्ष्मसलिलवृष्टिः । अत्र रज्यन्मुखश्रीः कार्मुकेण चञ्चत्पञ्चचूड इत्येतैः शरतुषारमिलनेन व तडित्वतः शक्रवापयुक्तस्य चलिताग्रस्य मेघकिशोरस्य च साम्य व्यज्यते ॥२॥ मुनिजनेत्यादि । एक. असहायः संप्रकोपात्प्रकटमन्युना । लवकोपस्य तवृष्टयाल्पत्वेऽपि चन्द्रकेतुबुद्ध्या महत्वादोषः। सर्वतः समन्ताइलितानां करिकमोलमन्थिना संधीनां टकारेण दलनवनिना घोरं भयजनक ज्वलितं