पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२६
चतुर्थोऽङ्कः

 लव:--किं नाम विस्फरन्ति शस्त्राणि । (इति धनुरारोपयन् ।)

  ज्याजिह्वया वलयितोत्कटकोटिदंष्ट्र-
   मुद्भरिघोरधनधर्धरघोषमेतत् ।
  पासप्रसक्तहसदन्तकवक्तयन्त्र-
   जम्भाविडम्बि विकटोदरमस्तु चापम् ॥ २९ ॥

(इति यथोचित परिक्रम्य निष्कान्ताः सर्वे ।)

चतुर्थोऽङ्कः।


रन्ति घोषयुक्तानि । धनुरारोपथन् । ज्यामिति शेषः । ज्याजिह्वयेत्यादि । ज्या मौवीं सैव जिह्वा रसना तया वलयिता वेष्टिता । उत्कटकोटिरेवोत्तुङ्गाग्रभाग एव दा यस्य तथोक्तम् । उद्भरयोऽसंख्याता घोरा भयजनकाः धनाः सान्द्राः धर्धरघोषा बस्य तथोक्तम् । एतचापम् । क्लीवत्व विचारयितव्यम् , सामान्ये नपुंसकत्वं वा । अथवा भवामृतसकृदनचापाभरणलाञ्छनामिति नपुसंकशेषोते लीबत्वम् । प्रासे कवलने असतं उद्युक्त हसत् हासयुक्तमन्तववक्त्रयनं व्याघ्रादिमारणचन्छसशकतान्तस्य कुहरं तस्य जृम्भाविडम्बि जृम्भानुकारि त्रिकट विषमं उदरं मध्य यस्य तथाविधमतु । अस्य चापस्य तथाभवन प्राप्तकालमित्यर्थः । जिहेब ज्या ज्यामिष्लेत्युपमालकारो व्याख्येयः । कोटिदंष्ट्रमित्यत्र तु कोव्यात्मक यष्ट्रासशमिति व्याख्येयम् । विशेष्यविशेषणभावस्य च कामचारत्वान्न दोष इत्यप्याहुः ॥ २९ ॥

   बाथूलवशजनुलो भूसारनिवासराघवार्यस्य ।
   उत्तररामचरित्रव्याख्यायामवसितस्तुरीयानङ्क ॥


  इति श्रीवाधूलवीररावविरचितायां भवभूतिभावतल -
   रूपर्शिनीसमाख्यायामुत्तररामचरितव्याख्यायां
     चतुर्थोऽङ्कः।