पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३
प्रथमोऽङ्कः।

 सूत्रधारः-तत्किमनेन । एहि । राजद्वारमेव स्वजातिसमयेनोपतिष्ठावः ।

 नट:-तेन हि निरूपयतु राज्ञः सुपरिशुद्धामुपस्थानस्तोन्नपद्धति भावः ।

 सूत्रधारः----मारिष,

  सर्वथा व्यवहर्तव्यं कुतो खवचनीयता ।
  यथा स्त्रीणां तथा वाचां साधुत्वे दुर्जनो जनः ॥५॥

 नट:-- अतिदुर्जन इति वक्तव्यम् ।

  देव्या अपि हि वैदेह्याः सापवादो यतो जनः ।
  रक्षोगृहस्थितिमूलमग्निशुद्धौ त्वनिश्चयः ॥ ६ ॥


विधेः, किं पुनन्यायादिति भावः । तत्किमिति । त्रजातिसमयेन स्वजातिमर्यादया । उपतिष्ठावस्तोषयावः । रामस्य 'आत्मानं मानुष मन्ये राम दशरथात्मजम्' इति देवतात्वाभावात् 'उपादेवपूजा-' इत्यादिना नात्मनेपदम् । तथा च स्वजाखनुगुणरूप यत्रतोत्रं तत् कुर्व इति बोकः ॥ तेनेति । स्तोतव्यमिति यत्तेनेत्यर्थः । सुपरिशुद्धा इष्टु दोषरहिताम् । तुवन्सनेनेति स्तोत्रं ग्रन्थः तस्य पद्धतिरानुपूर्वी । उपस्थानाय गुणिनिष्टगुणाभिधानाय स्तोत्रपद्धतिमित्यर्थः । समासस्तु षड्यन्तस्येति बोध्यम् । निरूपयतत्पादयतु । वदत्वित्यर्थ, ॥ ननु चदुरु स्तुति निरूपयत्विति तदवगच्छामि, सुपरिशुद्धामिति नाभ्युपगच्छामि, दोषरहितत्वरूपपरिशुद्धत्वस्य प्रयोजनाभावात् । स्तुतिवचन तु कर्तव्यमेव खजातिनियतव्यापारत्वादित्याइसर्वथेति । सर्वेण प्रकारेण सर्वथा व्यवहर्तव्य व्यवहारः कर्तव्यः । भावे तन्यप्रत्ययः । व्यवहारशब्दः स्तुतिकरणारूपव्यापारपरः । अवन्दनीयता वचनीय दोषस्तद्रहितता 1 सुपरिशुद्धतेखधः । कुतः किमर्थम् । यदा कुतः कस्मै । 'सावविभक्तिकस्त सि.' इति चतुर्थ्यथै ततिः । अयमाशय:--दोषवत्तया वा दोषरहिततया बा गुणवन्नषा था स्तुतिकरणरूपव्यापारः कर्तव्यः । तस्य खजातीचधर्मवावदुक्त परिशुद्धतया तु किम् तस्या. फलाभावादिति । ननु जनाभिनन्दनमेव तत्फललतु, कुत. फलाभान इलाह-यथा मित्यादिना । पूर्वपादस्थहिशब्दस्यान संवन्धः । हि यत्माजनः स्त्रीणा साधुत्वे दुर्जनस्तरमादवचनीचता किमयेति पूर्वेण संवन्धः । जनः स्त्रीणां साधुत्वे यया पातिव्रत्याविषय इव वाचां साधुत्वे माधुर्याज्वल्यादिविषये दुर्जनो दोषदर्शी । दोषदर्शित्वमेव हि दोर्जन्यमिति भावः । यथा स्त्रीणां साधुत्वे जनो दुर्जनस्तथा वाचां साधुत्वेऽपि जनो दुर्जनः,हि यस्मात्तस्मादवचनीयता किमथैत्यर्थः ॥ ५ ॥ प्रकृतकथासगत यथा स्वीणामिति यति दृष्टान्त उक्तः । तदुपजीव्य प्रकृतमवलम्बते-लेट:--अतिदुर्जन इति वक्तव्यमिति। तत्र हेतुनाह-देवया इति। हि यत इत्यनयोर्यथाक्रम पूर्वोत्तरार्धयोरन्वयः ।

उ. रा. २