पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२
उत्तररामचरिते

 नटः-अन्यच्च ।

  वसिष्ठाधिष्ठिता देव्यो गता रामस्य मातरः ।
  अरुन्धतीं पुरस्कृत्य यज्ञे जामातुराश्रमम् ॥ ३ ॥

 मूत्रधारः---वैदेशिकोऽस्मीति पृच्छामि । कः पुनर्जामाता ।

 नटा-

  कन्यां दशरथो राजा शान्तां नाम व्यजीजनत् ।
  अपत्यकृतिकां राज्ञे रोमपादाय तां ददौ ॥ ४ ॥

विभण्डकसुतस्तामृप्यशृङ्ग उपयेमे । तेन द्वादशवार्षिकं सत्रमारब्धम् । तदनुरोधात्कठोरगर्भामपि जानकी विमुच्य गुरुजनस्तत्र यातः ।


चकम् । अतएव 'निपात एकाजनाइ' इति प्रगृह्यत्वात् आ अस्तीति संध्यभावः । 'वाक्यस्मरणयोरडित्' इत्यायुक्तेः । एतनिमित्तमस्ति । मया विस्मृतमिति भावः ॥ वसिष्ठाधिष्ठिता इति । अरुन्धती पुरस्कृत्य बत्तिष्टाधिष्ठिता इत्यन्वयः । गुरुपत्नीत्वप्रयुक्तप्राधान्यादरुन्धती मुख्यां कृला बसिष्टेन व्यापारिता इत्यर्थः । वसिष्ठः कर्तव्य अरुन्धतीमुखमवलोकमानोऽनुशास्ति । ततो देव्योऽरुन्धत्या सह कर्तव्यमनुतिष्ठन्तीति भावः । जामातुरित्येतन्मध्यमणिन्यायेन यज्ञाश्रमान्यामन्वेति । अझे यज्ञनिमित्तम् । 'निमित्तात्कर्मयोगे' इति सप्तमी । सतीत्य याहारेण यज्ञे सति आश्रम गता इति वार्थः॥३॥ वैदेशिको विदेशो देशान्तरं तत्रभवो वैदेशिक । अध्यात्मादित्वाइन । विदेशस्थास्यापि कदाचिदयोध्यास्थितिसंभवादित्याहुः ॥ कन्यामिति । व्यजीजनजनचत् । 'जनी प्रादुर्भावे' इति धातोणिच् । तां शान्तां रोमपादाय रोमपादनाम्नेऽपत्यस्य कृतियापारो यस्यास्तथाविधाम् । 'शेषाद्विभाषा' इति कम् । कन्यां ददावित्युत्ते कलत्रार्थमिति प्रतीतेस्तद्वारणायापत्यकृतिकामिति ददौ दत्तवान् ॥ ४ ॥ तेन ऋष्यशृङ्गेण । द्वादशवर्षाणि भविष्यन्तीति द्वादशवार्षिकम् । 'तमधीष्टो भृतो भूतो भावी' इत्यधिकृल्म विहितो ठञ् द्विगुः । 'वषोल्लुक च' इति पाक्षिको लुगभावः । अनुशतिकादित्वादुभयत्र वृद्धिः । नतूत्तरपदवृद्धिमात्रम् । 'अभविष्यति' इति प्रतिषेधात् । न च द्वादशवर्षाणि भूतमित्वर्थोऽस्त्विति वाच्यम् , आरब्धमित्युक्तेरसाहलापत्ते । तदनुरोधाकठोरगर्भामपीत्यादिना कटोरगति नानीता सीतेत्युकतया सीतायाः गर्भिणीदशायामेतत्सत्रमारधामति स्पष्टमवगम्यते । एवं द्वितीयाङ्कविष्कम्भे 'समनन्तरं च गर्भकादशे वर्षे क्षात्रेण कल्पेनोपनीच त्रयीमध्यापितो' इत्युक्त्वा 'संप्रति परिसमाप्तं द्वादशवार्षिकं सत्रम्' इति वक्ष्यमाणतया अप्रत्यद्वादशवार्पिकृशब्दस्य द्वादशवर्षाणि भूतमित्यत्रीभ्युपगमेन तद्विरोधापत्तेरिति ध्येयम् । तदनुरोधात्तदनुसरणाद्धेतोः कटोरगी पूर्णगर्भाम् । कठोर शब्दः पूर्णवाची । तदुतमुणादिषु वैयाकरणैः-'अयं पूर्णतायामपि' इति । यात इति । 'अनाहूतोऽधरं गच्छेत्' इति