पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

मन्त्राग्निकल्पाधिकारः | पूर्वार्धं चतुर्दशः पटलः । धूमव्यापी सप्तजिह्वस्तथा षष्ठो धनुर्धरः । षडेवमङ्गमन्त्राः स्युर्वह्वेर्जातियुताः पृथक् ॥ २३५ ॥ अङ्गानि मूर्तयश्चैव प्रसन्नाः स्युश्चतुर्भुजाः । शक्तिस्वस्तिकदोर्द्वन्द्वरुक्माभरणभूषणाः ॥ २३६ || तथेन्द्राद्यांश्च लोकेशानस्त्राणि च बहिर्यजेत् । स्वमूर्तिमपि चाग्नेयीं न्यस्ताङ्गां परिभाव्य तु ॥ २३७ ॥ इष्ट्वा गन्धादिभिर्वह्निमाज्यं संस्कृत्य पूर्ववत् । स्रुक्स्रुवावपि संमृज्य वैदिकाग्न्युक्तमार्गतः ॥ २३८ ॥ प्राजापत्यादिभिर्मन्त्रैर्वैदिकाग्निमुखं ततः । हुत्वाङ्गमूर्तीजिह्वानामेकैकाज्याहुतिक्रमात् ॥ २३९ ॥ हुत्वा त्वनेन मन्त्रेण जुहोत्येकाहुतिं पुनः । तार व्याहृतयस्तिस्रो वैश्वानरपदं ततः ॥ २४० ॥ सोऽपि भाब जातवेद इहावह सर्वकर्माणि साघय ठठ | व्याहत्यादिमिमं मन्त्रं मूलमग्नेर्विदुर्बुधाः । ऋषिः स्यात् सविता छन्दो दैवीगायत्रसंज्ञितम् || २४१ ॥ देवता जातवेदोऽग्निः समृद्ध्यादोौ नियुज्यते । महासमृद्धिदो ह्येष जप्यः स्यादयुतं पुरः ॥ २४२ ॥ व्रीहिं न्यग्रोधसमिधस्तिलराज्याज्यपायसैः । पूर्वादिदिक्षु हुत्वादौ क्रमात् प्रतिपदादिषु ॥ २४३ ॥ साष्टोत्तरसहस्रं वा शतं वाज्यं जुहोतु च । एकादश्यां यथाशक्ति भोजयित्वा शुचीन् द्विजान् ॥ २४४ ॥ रक्तां गां दक्षिणां दत्त्वा सिध्येत् सामृद्धिको मनुः । उक्तैर्द्रव्यैः प्रतिपदि पृथक् साष्टकं वा सहस्रं हुत्वा व्रीहिं जरदमथवा प्रत्यहं रुद्रसंख्यम् | व्याघातीर्यैघृतविलुलितैर्वा त्रिपक्षं तथेध्मैः पालाशैर्वा मधुरमिलितैः स्यात् समृद्धिस्तु पुष्पैः ॥ २४५ ॥