पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धतौ [सामान्यपाद: लिखेद् वर्तुलं तत्तु वीथ्योस्तु मध्ये भवेत् सूत्रकाणां चतुष्कं दिशासु । अरा द्वादशैवं तु ते राशयः स्युः समा मातुलुङ्गैस्तु चेन्दीवराभाः ॥ ६ ॥ बहिर्वीथिकायां तु कल्पद्रुमाः स्युर्लताजालपत्रैः फलैः पक्षिमिश्च । यथास्थानशोभं तु पद्मोत्पलाद्यैः समं कोरकैश्याथ पुष्पैश्च गुच्छेः ॥ ७ ॥ चतुर्धा तु पद्मस्थलं भ्रामयित्वा समं कर्णिकार्थं च तत्केसराणाम् । तथा सन्धयः स्युर्दलाग्राणि चैवं समान्यष्टपत्राण्यथो वर्तयेत ॥ ८ ॥ सितं शालिपिष्टं तु चूर्णं सुपीतं हरिद्रोद्भवं चाथ रक्तं कुसुम्भम् । भवेच्छ्यामवर्णैः पलाशैस्तु तादृक् सुनीलं विदग्वैस्तथा व्रीहिभिः स्यात् ॥ ९ ।। भवेत् कर्णिका तस्य पीताथ सूक्ष्मा तथा केसराश्चादितः स्थूलमध्याः । पिशङ्गास्तदग्रे तु पीतास्तदन्ते सिलाः स्युर्दलेष्वेषु ते युग्मंशः स्युः ॥ १० ॥ सिताः सर्वरेखास्त्वनामासमानाश्छदान्यच्छचूर्णैश्च रक्तानि च स्युः । दलानां तु सन्धिर्भवेच्छयामवर्णस्त्रिवृत्तानि शुक्कारुणानीलभाजि ॥ ११ ॥ तथा श्यामला वारुणा राशयः स्युः सुपीताश्च वीथ्यां तु तत्सन्धयः स्युः । यथाशोभवर्णं तु कल्पद्रुमाः स्युर्विचित्राश्च चक्षुर्मनोज्ञा विधेयाः ॥ १२ ॥ लिखेद् द्वारदेशांश्च शुक्लांस्तु शोभाः कुसुम्भारुणाः स्युश्च पीतोपशोभाः । सुनीलेषु शङ्खांस्तु कोणेषु शुक्लान् लिखेत् स्वस्तिकान् वा यथेष्टं मनोज्ञान् || सशिष्यो गुरुः मागुपोष्यैकरात्रं कृतस्त्राननित्यक्रियः क्षालिताङ्घ्रिः । समाचम्य शुक्लोतरासङ्गवासाः कृतद्वारपूजाविधिः प्रेरितास्त्रः ॥ १४ ॥ पदा पार्ष्णिघातत्रयं चात्र दत्त्वा पदा देहलीं चास्पृशन् दक्षिणेन । प्रविश्योत्तरां त्वन्तराश्रित्य शाखां ततो वास्तुनाथं विधिं चार्चयित्वा ॥ १५ ॥ विधाय़ास्त्रवप्रं तु रक्षां समन्ताद् यथोक्तासने तूपविष्टोऽथ मौनी । चरेद् भूतशुद्धिं मरुत्संयमोत्थां गजास्यं तु याम्ये गुरुं चैश इष्त्वा ॥ १६ ॥ • ततो मन्त्रनद्धस्वदेहः शिवात्मा हृदम्भोरुहस्थं शिवं ज्योतिरेकम् । मनःसाधितैस्तूपचारैस्तथेष्ट्वा यजेन्नाभिकुण्डेऽनलं मानसेन ॥ १७ ॥ समापूर्य चार्ध्य समूलाङ्गमिष्टा शिरः स्वं समुक्षेच्च कूर्चार्ध्यतोयैः । तथा तैरथोक्ष्यार्चनद्रव्यजातं तथा यागभूमिं च तैः प्रोक्षयित्वा ॥ १८ ॥ १. 'वे' ख. पाठ:. २. 'पु', ३: 'सुकुम्भम्' ग. पाठ.. ४, 'वा' ख. पाठः,