पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

पूर्वार्ध त्रयोदशः पटलः । उद्दिष्टदैवलगणमुद्दिष्टबलिनार्चयेत् । न कश्चिदङ्कुराण्यन्यो निरीक्षेत कदाचन ॥ ४२ ॥

आचार्य एवं प्रविशेत् तच्छिष्यो वा तदाज्ञया ।

प्ररूढैरङ्कुरैः कर्तुर्निर्दिशेत् तु शुभाशुभम् ॥ १३ ॥

श्यामः कृष्णैरङ्कुरैरर्थहानि तिर्यग्रूद्वैर्व्याधिमालोहितैश्च । 

कुब्जैर्दुःखं च प्ररूढार्मृतिं च ब्रूयाद् भग्नैः स्थानदेशेष्टहानिम् ।। ४४ ॥

शुकैः पीतैः संप्ररूढैश्च पूर्णैः शीघ्रोत्पन्नैश्चारुभिर्व्यायतैश्च ।
लक्ष्मी पुष्टिं चेष्टसिद्धिं समग्रां कर्ता विन्देताङ्कुरैर्मङ्गलं च ॥ ४५ ॥ आचार्यस्तत्राङ्कुरेष्वप्रशस्तेष्वालक्ष्यास्मिंश्छान्तिकं कर्मं कुर्यात् ।
मूलेनाङ्गैर्ब्रह्मभिश्चाथ हुत्वा व्याहृत्यन्तं स्यात् तिलैराज्यमित्रैः ॥ ४६ ।।

इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे अङ्कुरार्पणविधिर्नाम द्वादशः पटलः। . अथ त्रयोदशः पटलः । ...

अथो यागगेहं चतुर्द्वारकोणं चतुस्तोरणाङ्कं वितानध्वजाढ्यम् ।
सगोगोमयाद्भिर्विलितं समन्तात् लगालम्बितं तत्सुगन्धं च धूपैः ॥ १ ॥ 

प्रदीपाङ्कुराढ्यैस्तथा पूर्णकुम्भैरलङ्कृत्य कुण्डं च कृत्वेन्द्रभागे।

यथालक्षणाढ्यं चतुष्कोणमस्मिन् निधायाग्निमग्नेर्मुखं चात्र हुत्वा ॥ २ ॥ 

ततो दक्षिणस्यां यजेद् विघ्नराजं समभ्यर्च्य गन्धैश्च भक्ष्यैश्च भोज्यैः ।

गृहे मध्यतस्तत् स्थलं शोधयित्वा चतुष्कोणमस्मिन् विधायोक्तसूत्रैः ।।३।। 

पुनर्व्द्यष्टधा तद् विभज्यात्र च स्युः पदानां शते द्वे च पञ्चाशता षट् ।।

लिखेन्मध्यतोऽब्जं पदैर्व्द्यष्टसंख्यैर्बहिर्वर्तुलानां त्रयं दर्भसंख्यैः ॥ ४॥ 

अशीत्या पदानां भवेद् राशिचक्रं प्रियायज्ञसंख्यैः पर्दैरत्र शिष्टैः ।

लिखेद् द्वारशोभाः प्रशोभाः सकोणाः पदैः षट्चतुर्भिश्च वेदतुसंख्यैः ॥५॥

- 1. 'गे' ख. पाठः. २. 'त्वे' क. स्व. पाठः.