पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

मन्त्रदीक्षा पूर्वार्ध त्रयोदशः पटलः । ततः स्थानशुद्धिं तु तालत्रयास्त्रात् प्लुतान्तं पठन् निष्कलान्तं च मन्त्रम् ।

समुच्चार्य खाब्जादथेन्दोः सुताद्भिः समाप्लाव्य बेरं तथास्त्रान्बु शोध्यम् ।।
न्यसेद् वर्धनीं चोत्तरेणाम्बुपूर्णा तथा गन्धपुष्पाक्षतं दक्षिणस्याम् ।
तदर्ध्याम्बुबिन्दुं सगन्धं च पुष्पं क्षिपेन्मूलमन्त्रं जपेद् द्रव्यचक्रे ॥ २० ॥
यथाशक्ति दीपानपि ज्वालयित्वा मनोज्ञान् विशुद्धान् यथोक्तप्रकारान् । 

सुगन्धाक्षताधैर्यथोक्तैः पृथग् वा यजेद् वक्ष्यमाणक्रमान्मण्डलं तत् ॥ २१ ॥

तथाधारशक्तिं न्यसेल्लोकधात्रीं मृणालाङ्कुराभां भुवोऽधो यजेत् ताम् । ततोऽनन्तमुर्वीमनन्तासनाख्यं चतुष्कोणपीठं तु तद्योगसंज्ञम् ॥ २२ ॥
वृषाकाररक्तं तु धर्माख्यमग्नौ यजेद् ज्ञानसिंहं तु कृष्णाक्षपादे।
सुपीतं विरागं तथैश्वर्यमच्छं यजेन्मारुतैशस्थभूतद्विपाभौ ॥ २३ ॥
रजः कन्दमुक्तं तमस्तत्र नालं. भवेत् सात्त्विकाख्यं सुशुक्लं सरोजम् । 

. ततः सूर्यसोमाग्निबिम्बानि वेधोहरीशात्मयुक्तच्छदादीनि विद्यात् ।। २४ ॥ तथैवात्मविद्या शिवाख्यानि तत्त्वान्यथो मातृकाब्जं यजेत् तद् यथावत् । समभ्यर्च्य कुम्भं तु हैमादिकं तं सुधौतं त्रिसूत्र्या समं वेष्टयित्वा ॥ २५ ॥ अवाग् धूपगर्भं न्यसेत् कर्णिकायां सधान्यं सदर्भं सबोधिच्छदायाम् ।

निघायाधरास्यं कलासंख्यगर्भनिदध्यात् तु कूर्चं ततः कुम्भपृष्ठे ॥ २६ ॥
निरूप्याथ तस्मिन् स्फुरच्छक्तिमाद्यां प्रपञ्चप्रसूतिं च तत्वैरशेषैः ।
तमुत्तानयित्वा घटं तत्र कूर्च तदाधाय शक्तिं जपेन् तारगर्भाम् ॥ २७ ॥
विलोमेन तूक्तैस्ततो मातृकार्णैः स्वपद्मेन्दुबिम्बामृतासारमिश्रैः ।
समं तीर्थतोयैः समापूर्य पूर्वं सवर्णौषधीनां जलेनापि गन्धैः ॥ २८ ॥ 

अलाभे त्वथासां तु सर्वोषधीनां चतुःक्षीरवृक्षत्वचामम्बुभिर्वा ।

क्षिपेदष्टगन्धान सुपिष्टान् यथावत् सुगन्धीनि तद्वत् सुपुष्पाणि चैवम् ॥ २९॥
शुभं पद्मरागं प्रवालं च वज्र हरिद्रत्नमुक्तास्तथा पुष्यरागम् । 

विडूरोद्भवं चेन्द्रनीलं विशुद्धं क्षिपेच्चन्द्रकान्तं च कुम्भाधिराजे ॥ ३० ॥ . धं', ४ 'वृष्टैः' स्व. पाठ:., ५. 'वं ___... 'स'. ग. पाठः. २. 'ता', ३. . पाठ: