पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/१६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

रत्यक्षरमूर्त्यधिकारः] पूर्वार्धे तृतीयः पटलः। धवलवसनगन्धो बन्धुजीवारुणो वः प्रविततदशकोटिः श्रीकरोऽव्याद् बकारः ॥ ५१ ॥

त्रिमुखनयनरौद्रं पिङ्गकेशं तरक्षो

रुपरि दहनबिम्बे धूम्रवर्णं त्रिहस्तम् । रथचरणगदाढ्यं षण्डकं शूलि वोऽव्यात् प्रविततदशलक्षं यद्विरण्डेशसंज्ञम् ॥ ५२ ॥

उदितमिहिरकान्तिः कल्पवह्निप्रकाशो

जटिलशिरसि चन्द्रं मुण्डमालां च बिभ्रत् । त्रिशिखपरशुनागांश्चानलं भूतये वो विषमयवपुरब्जे स्यान्महाकालवर्णः ।। ५३ ॥

मृगगतिरतिधूम्रो वायुबिम्बे स पायाद्

ध्वजमुसलगदाग्नीनादधद् वायवीयः ।

सकलभुवनमानश्चाटनः क्षुद्रकृत्ये

ष्वरुणवसनगन्धैर्भूषितो वो यकारः ॥ ५ ॥ ज्वलदनलनिकाशो वह्निबिम्वेऽम्बुजस्थः सकलभुवनमानो मेषवाहः प्रसन्नः।

अभयवरदशक्तिस्वस्तिकानादधानः

सितवसनसुगन्धिः पातु युष्मान् भुजङ्गः ॥ ५५॥

कमलगतकरीन्द्रे योषिदापीतवर्णा

कलमकनकवल्लीवज्रपाशान् दधाना ।

दिशतु धरणिबिम्बे भूषिता सर्वपीता

धरणिविततिरिष्टं धारिणी स्तम्भिनी वः ॥५६॥ अमृतकिरणगौरी नक्रपङ्केरुहो वो धवलकमलपाशौ बिभ्रती वारिबिम्बे । विविधविषरुजार्ति ध्वंसयन्ती विभूत्यै भुवनविततिरस्तु क्षीरपीयूषमूर्तिः ।। ५७ ॥ १. 'ग्याविकारे' ॥ ग. पा. २. 'पञ्चक', ३. 'मि' ख. पाठः, ४, 'रुणवि', ५. 'नकपा' ग. पाठ:.