पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/१६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रत्यक्षरमूर्त्यधिकार: ] पूर्वार्धेतृतीयः पटलः । द्विगुणदहनबिम्बे गोवृषे भूषिताङ्गं १. पुरुषयुवतिदेहं मुक्तिदं ध्येहि सद्यम् ॥ २६ ॥ सितकुसुमसुगन्धिः शुक्लवासा: सुवर्ण- द्युतिरपि कुसुमाभो वज्रपाशौ च विभ्रत् । घरणिकमलबिम्बे योजनानां सहस्रं तवतनुरिह चिन्त्यः पौष्टिकेऽनुग्रहेशः ॥ २७ ॥ घुसृणरुचिरनेकैर्भूषणैश्चित्रिताङ्गो युगलयुगलजाड्यः स्वेष्टदः : पद्महस्तः । सरसिजमधितिष्ठन् श्रीकरोऽक्रूरवर्ण : सकलदुरितमुक्त्यै चिन्तनीयोऽवतान्नः ॥ २८ ॥ दहनपुरगतस्तत्षण्डकं युग्महस्तं करगतमपि कृष्णैर्वस्त्रगन्धैस्त्रिणेत्रम् । त्रिशिखकुलिशहस्तं क्षुद्रविद्वेषदक्षं दशशतपरिमाणं चिन्तयेच्च स्वरान्त्यम् ॥ २९ ॥ स्वरमूर्त्यधिकारः । कुलिशमुसलहस्तो भूमिबिम्बेऽजगन्धः कनकरुगिभसंस्थो ब्रह्मशक्राधिदेवः । द्विभुजपुरुषवेषो वश्यकृत् कः कपर्दी दशशतपरिवृत्तः पातु नस्तद्द्विरुच्चः ॥ ३० ॥ शतमखमणिनीलः सर्पयज्ञोपवीतो धवलवदनरौद्रः पातु वः पिङ्गपादः | ज्वलनकमलमेषे पावनः स्तम्भनः रवो . दशशतपरिमाणस्तोमरी शक्तिपाणिः ॥ ३१ ॥ फणिनि विकचपद्मे रक्तवर्णे निविष्ट: शतविततिरनुग्रः पुष्टिदस्तावदुच्चः । 'तिविम्बोजंग' 'ख. पाठः