पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ईशानशिवगुरुदेवपद्धतौ

वसुभुजविधृतैररिदरकुलिशैर्गुणमपि धनुषा शरमसिफलके ।
सममिह दधतीं दितिसुतमथनी प्रहरणकलितां स्मररिपुविजये । प्रहरणकलिता-। वसुदलकमले सुनिहितकलशे सविधिकविभवं यज गिरितनयाम् । 

दशशतदशकं कृतजपहवनैः स्नपयतु नृपतिं स भवति विजयी ।। ५७ ॥ जपहुतयजनैरनुदिनमिहं यो भजति हि गिरिजां त्रिभुवनवरदाम् ।

स भवति भुवने बहुधनपशुमान् क्षितिगृहतनयैश्विरमपि रमते ।। ५८ ॥ 

हुतवहवदने यदि शिवदयितां घृतमधुपयसा नवसितकमलैः । पयसि च चरुणा प्रयजति नचिराद् दशदशशतकं स भवति धनवान् ।। अश्वत्थजाश्च वटजा द्विजराजवश्ये त्वौदुम्बरीः खदिरजाः समिधः सहस्रम् ।

विट्शूद्रयोर्लवणतण्डुलकैः स्त्रियो वा

काले वसन्ततिलके मधुरैर्जुहोतु ॥ ६० ।। वसन्ततिलकम् । स्वाद्वक्तरक्तकुसुमैर्वेशयेत् समस्तं नन्द्यादिवर्तहवनाल्लभते तनूजान् ।

रक्तोत्पलैरपि च वेतसजाभिरिष्टां वृष्टिं पशूश्च पयसाथ तिलैश्च सर्वम् ॥ क्षुद्रेष्वरुष्करविभीतकतीक्ष्णतैलैर्बिल्वाज्यपायसतिलैरपि राज्यलक्ष्मीम् । दूर्वापयस्तिलघृतैर्हवनात् तथायुनीरोगतां च लभते स्म जलाभिषेकात् ।। वामोरुवह्निपुरसंपुटमध्यशक्तौ साध्याह्वयं विलिखितं निशया निशायाम्।
मन्त्रं विधाय जपतस्तु करेण रामा वामेन सा समभियात्यपरेण चान्या(म्) ॥ सिंहोन्नतं समधिरुह्य रथं धनाभां शङ्खारिचापशरवज्रगदात्रिशूलम् । 

खड्गं च चर्मं दहनं दधतीं त्रिणेत्रां स्वैक्यं स्मरञ्जपतु भीतिषु निर्भयैः स्यात् । [वसन्ततिर्लेकमेव, सिह्योन्नतमित्यन्ये।

ताम्बूलिकालिखितनामबहिष्ठशक्तेः पाशाङ्कुशावृतिरसाश्रिगताङ्गषट्के ।
स्यात् स्वस्तिकं निशि जपेल्लिपिशक्तिपाशान् दीपेऽङ्कुशं च तपनादुपयात्यभीष्टम्॥

____. 'श', १. 'न्यः', ३. 'य', ४. 'लके च सि', ५. लि . पाठः