पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

महाशक्तिविधानाधिकारः] पूर्वार्धे त्रयोविंशः पटलः ।

शक्तिस्थिराह्वयचतुर्दिशि वेदबीजैः शक्तिस्मराङ्कुशलिपिक्रमपाशवृत्ते ।
प्राङ्भिश्च पिष्टमयपुत्तलिके सजीवे लेख्यं प्रभज्य मधुरेष्वदतो वशे स्यात् ॥

गौरीविधानाधिकारः । अथ महाशक्तिरुच्यते - शक्तिं नमो ब्रह्मशब्दो राजश्रीपूजितेति च ।

षागभूमिटेगशे विगशेष (!) गौरि गान्धारि त्रिभुवनशङ्करि सर्वलोकवशङ्करि सर्वस्त्रीपुरुषवशङ्करि सुदुहे वाक् वाक्कामाय ठठ ।

अजोऽस्यर्षिरतिनिवृच्छन्दो गौरी (च) देवता ।। ६७ ॥ मनुदिग्वसुवस्वाशारुद्रसंख्यैर्निजाक्षरैः । अङ्गानि षड् भवन्त्यस्याः सिध्येत् प्रागयुतं जपात् ॥ ६८ ॥

अतिशकर्याम् - 

अमृतजलनिधिपुलिनभुवि कमले विविधसुरतरुकुसुमचयसुरभौ । अरुणमणिरुचिममृतकिरणमुखीं वरचिहुरभरकलितशशिशकलाम् ॥ ६९ ॥ - शशिकला, चन्द्रावर्तेत्यन्ये ।

धृतपाशाङ्कुशां गौरी रक्ताकल्पां त्रिलोचनाम् ।
पीनोत्तुङ्गस्तनीं दिव्यरूपामावाह्य पूजयेत् ॥ ७० ॥ 

अङ्गैर्मातृभिराशेशैरायुधैश्च वृतित्रये । उपचारैः स्वबीजाभ्यां नित्यमिष्ट्वा शतं जपेत् ॥ ७१॥ मधुरमिलितचरुसितकमलयुतं मनुहुतभुजिहुतमिह विभवकरम् ।

जपदशशतमुषसि यदि स कुरुते स्रजमलिततिरिव तमनुसरति मा ॥ ७२॥

[माला, स्रगित्यन्ये ।

मधुराक्तैस्तु जुहुयात् सलोणतिलतण्डुलैः।

वशयेत् पुरुषान् सर्वान् स्त्रियश्चाभीष्टमश्नुते ।। ७३ ।।

प्रतिदिनमुदयति गलमितसलिले सवितरि भगवति नियमितमनसा । 

प्रयजतु जपरतिरगपतितनयां श्रियमुपगमयति मणिगुणनिकरैः ।। ७४ ॥ [मणिगुणनिकरः । 1. 'प्रोद्भिश्च', २. 'गि', ३. गौरी धात्रि भु' क. ग. पाठः. ४. 'का' क पार ५. 'प्रजयतु' क.ग.पाठः,