पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ईशानशिवगुरुदेवपद्धतौ मन्त्रपादः

वादित्रावस्थितां देवीं ध्यात्वाराध्य शतं जपेत् ।
पूर्वाद्धे यं समुद्दिश्य स स वश्योऽस्य जायते ॥ ७५ ॥
वार्णादर्वाक् साध्यनाम कर्मयुक्तं प्रयोजयेत् ।

वश्यकर्मणि जप्यादौ सद्यः सिद्धिः प्रजायते ॥ ७६ ॥

इति निजमनुभेदान्मूर्तिभेदैरुपास्या ।

स्फुरति जगति गौरीशक्तिरेकैव नित्या । दिशति च फलामिष्टं मातृकामालिनीयं

निखिलदुरितशान्ति कुर्वती पार्वती वः ॥ ७७ ।। मालिनी।
इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे

नित्यादिपटलस्त्रयोविंशः। अथ चतुर्विंशः पटलः ।

सकलभुवनसर्गस्थित्यपायप्रवृत्तिं शतधृतिहरिंरुद्रास्तन्वते यां प्रविष्टाः ।
स्फुरति हि खलु विश्वं यामुपाश्रित्य मायां रजतमिव च शुक्तिं सास्तु दुर्गा श्रियै वः

जातवेदसपूर्वाणां पञ्चानां स्यादृचामृषिः।। मरीचिः काश्यपश्च्छादस्त्रिष्टुम् दुर्गा च देवता ।। २ ।। जातवेदाग्निरित्यन्ये दैवतं परिचक्षते ।

ऋक् तृतीयातिदुर्गाख्या छन्दस्तस्या विराड भवेत् ॥ ३ ॥ 

ग्रहमुनिरसवारैर्नागलोकः स्ववर्णैः __ षडपि च पृथगासां जातिभाजोऽङ्गमन्त्राः । वपुषि च भवसंख्यान् विन्यसेन्मन्त्रवर्णा स्तदनु च धृतिसंख्यैः स्वैः पदैश्चाङ्गषट्कम् ॥ ४॥ चरणयुगलगुल्फं जङ्घिका जानुरूरू स्मरगृहकटिकोष्ठं हृत् स्तनं पार्श्वपृष्ठम् । उपगलगलकांसं दोः प्रबाहुः प्रकोष्ठं मणितलमुखनासं कर्णदृङ्मस्तकं कम् ।। एतान्यक्षरस्थानानि ।

स्मृतमिह तु पदानां के ललाटाक्षिकर्णंं त्वधररसनकण्ठं बाहुह्रन्नाभिदेशाः । 

कटिरपि मदनोरू जानुजाङ्घाङ्घयोऽमी श्रवणनयनयोर्द्वे स्थानमेकैकमन्यत् ॥ 1. 'जाययेत' व. पा. २. 'ति' क. प.ट.. ३. 'स्या लिखा.पा. manumanveeomom