पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

त्रैष्टुभादिदुर्गापञ्चकम् ] पूर्वार्धे चतुर्विशः पटलः । स्वविहितकर्मपरो गुरोः परितोषणै रुदगयने विधिवत् स तेन तु दीक्षितः ।

मनुमुपलभ्य ततः कृतस्नपनादिको

भुवि सुविलिप्ततले लिखेदरविन्दकम् ॥ ७ ॥ अरविन्दकम् चक्रपद्ममथ वा द्विकरं भुवि भद्रकं पञ्चवर्णरजसा विलिखेदतिसुन्दरम् ।

साधकाययुतां भुवनाधिपकर्णिकां

दौर्गबीजसहितैश्च षडश्रिभिरन्विताम् ॥ ८ ॥ सुन्दरम् । तत्र वज्रासनाख्यं तदासनं स्वाख्यया यजेत् । प्रकृतिं विगुणैर्बिम्बमूर्तिभिः पङ्कजं तथा ।। ९ ।।

तत्पीठकोणगाः पूज्या धर्माद्याः शक्तिपङ्कजम् ।

गुणसूर्यादिकन्दाधैर्यजेदङ्गैस्तथा वृतिम् ॥ १० ॥ जयायै विजयायै भद्रायै भद्रकाल्यै सुभुख्यै दुर्मुख्यै व्याघ्रमुख्यै सिंहमुख्यै दुर्गायै। यजेच्छक्तीर्दलाग्रस्था नवमीकर्णिकाश्रिताः ।

मन्त्रपादांश्च तानष्टौ पद्माद् बाह्ये यथोच्यते ॥ ११ ॥ 

माता मातास्मसा(?) वामे संख्यात्वार्णा भवन्ति हि ।

पादास्ते च पृथक् तत्त्वैर्युक्ता वह्नेश्च मूर्तिभिः ॥ १२ ॥

तद्यथा ज्ञानकर्मेन्द्रियैर्भूतैः सप्तधातुषडूमिभिः । षट्कोशविषयप्राणैर्युक्ताः पादाः पृथक् क्रमात् ॥ १३ ॥

जातवेदा हुताशश्चाप्यग्निर्वैश्वानरस्तथा ।

सप्तजिह्वो हुतवहो हुतवर्म् देवमुखः ॥ १४ ॥

इति मूर्त्यष्टकम् ।

जातवेदादिपादान्ते चतुर्थ्यन्तैस्तु मूर्तिभिः(?)। ज्ञानेन्द्रियादिसंयुक्तं नमोन्तं तान् क्रमाद् यजेत् ॥ १५ ॥ ३. 'म' ख.. .. १. 'त् तपीठ' ख. पारः. २. यो ग. पाठ:. ' मे' ग. पार: ५. 'स्व' ख. पाठः.