पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ईशानशिवगुरुदेवपद्धतौ मन्त्रपादः

पादावरणबाह्यस्थाः स्ववर्णाद्यास्तु शक्तयः । 

रुद्रसंख्याः प्रतिदिशं पूज्याः स्युर्जांगतादिकाः॥ १६॥

जागता तपनी वेदगर्भा दहनरूपिणी । 

सेन्दुखण्डा सुम्भहन्त्री ततः ख्याता नभश्चरा ॥ १७ ॥ वागीश्वरी मदवहां सोमरूपा मनोजवा ।

मरुद्वेगा तथा रात्रिस्तीवकोपा यशोवती ।। १८ ॥
तोयात्मिका च नित्या च दयावत्यपि हारिणी । 

तिरस्क्रिया वेदमाता ततश्च दमरप्रिया ।। १९ ॥ समाराध्या नन्दिनी च परा रिपुविमर्दिनी ।

षष्ठी च दण्डिनी तिग्मा दुर्गा गायत्रिसंज्ञिता ॥ २० ॥ 

निरवद्या विशालाक्षी श्वासोद्वाहा च वेदनी। वेदना वह्निगर्भा च सिंहवाहा च धुर्यया(?) ॥ २१ ॥

दुर्विषह्या रिरंसा च तापहारिण्यथ स्मृता ।
त्यक्तदोषा निस्सपत्ना चेति मन्त्रार्णशक्तयः ।। २२ ॥
एताश्चैकैकशोऽनेकशक्तिभिः पृथगावृताः ।
पीठबाह्ये चतुर्दिक्षु पूज्याः स्वाख्यानमान्तकम् ।। २३ ॥

पञ्चमावरणे मातृर्दिक्षु याम्ये गणेश्वरम् । अथाष्ट्यां हेमनिभं त्रिणेत्रमरुणवसनकुसुमै र्भूषितमेकदन्तमिभवदनमुरुगलम् ।

पाशमथाङ्कुशं च दधतमपि फलरदे

नौमि शशाङ्कमौलिमृषभगजविलसितम् || ऋषभगजविलसितम् यजेर्देशे गुरून् नाना शुक्लान् शुक्लाम्बरादिकान् ॥ २५ ॥ तारम् - तामिमां रुद्रसम्भूतां दुर्गामावाहयाम्यहम् । यस्याः सिंहा रथे युक्ता व्याघ्राश्चैवानुयायिनः ॥ २६ ॥ अभयं मेऽस्तु दुर्गा दुर्गरूपा दधातु तामिमां देवर्षिभिश्च पूजितां देवी दुर्गा शरणमहं प्रपद्ये नमः । .. 'हो', २. 'यु' ख. पाठः. ३. 'दु' क. पाठः.