पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

त्रैष्टुभादिदुर्गापञ्चकम् ] पूर्वार्धे चतुर्विंशः पटलः । एवमुच्चार्य मूलाङ्गैर्देवीमादित्य मण्डलात् । आवाह्य पूजयेत् पद्मे ध्यायन्नुक्तस्वरूपिणीम् ॥ २७ ॥

शङ्खं खेटं चापं तर्जी सव्येऽन्यस्मिन् चक्रं खड्गम् | 

बाणं शूलं चाविभ्राणां दोर्भित्र्न्यक्षां भास्वन्मौलिम् ॥ २८ ॥

चन्द्रोत्तंसां सालङ्कारां रक्ताकल्पां सिंहारूढाम् ।

युद्धोन्नद्धैः कन्यावृन्दैर्युक्तां दुर्गा देवीं वन्दे ॥ २९ ॥ युद्धोन्नद्धां । दुर्गायै कात्यायन्यै गौर्यै चण्डिकायै सुवर्णवर्णायै सर्वनिष्कलायै । अङ्गमन्त्रं पूर्वं यजेत् । अथ लोकाधिपान् स्वासु दिक्षु संपूज्य सायुधान् ।

निर्माल्यधारिणीमैशे सिंहिकामभिपूजयेत् ॥ ३० ॥
मुख्योपचारैस्तामिष्ट्वा जपेल्लक्षचतुष्टयम् ।
व्रत्याशनो ब्रह्मचारी निशासु जुहुयादपि ॥ ३१ ॥ -तिलशामीलसिद्धार्थक्षीरान्नसमिधश्चरुम् ।

पृथग् घृतं च जुहुयाद् भवभावमितं क्रमात् ॥ ३२ ॥

अशक्तौ मनसैवेष्ट्वा हुताद् द्विगुणितं जपेत् ।
ततः सिध्यति मन्त्रोऽयं विनियोगफलप्रदः ॥ ३३ ॥ मन्त्रपूजाद्यधिकारः ।

अरुणरुचिं धृतपाशवराङ्कुशां तु दुर्गां हुतभुजि तामभिचिन्त्य जुहोति चन्दनार्द्वैः । वकुलभवैर्विकचैः सुमनोभिरर्धमासात् खलु वशयेत् सकलं नृपतिं च वाणिनीं वा ॥ ३४ ॥ वाणिनी |

मधुरैर्लोणपुत्तल्या साध्याङ्घ्रिरजसा (सु?तु) यत् । 

तन्नक्षत्रागवह्नौ यदूधुतमाकर्षणं स्मृतम् ॥ ३५ ॥

अत्यष्टौ -

अरिदरगदाश्चाव्जं दोर्भिः क्रमाद् दधतीं स्थिता

मरुणकमले तापिञ्छाभां विचित्रविभूषणान् । 'दा का क. पाठ:. २. 'ज्याधि' ख. पाठः, 1.