पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

८१ गौरीविधानाधिकारः] पूर्वार्ध त्रयोविंशः पटलः। . वैराग्याय । लृं ऐश्वर्याय । कं कादाय । नं नालाय। हां पद्माय । सं केसरेभ्यः । हं कर्णिकायै क्षं पत्रेभ्यः । इति नेमान्तमभ्यर्य, ओं सां प्रभायै । ओं सी ज्ञानायै । ओं सूं वाचे । ओं से वागीश्वर्यै । ओं सैं ज्वालिन्यै | ओं सों वामायै । ओं सौं ज्येष्ठायै । ओं सं रौद्यै । ओं सः (गौं:) गौरीमूर्तये । इति दलाग्रेष्वष्टशक्तीनवमीं कर्णिकायामभ्यर्च्य मूलेन देवी ध्यात्वावाहयेत् । अचिररुचिरुचिं प्रभामयविग्रहां सकलशशिमुखीं त्रिलोचनसुन्दरीम् । अभयवरकरां धृताङ्कुशपाशिनी विधृतशशिकलां स्मरेदपराजिताम् ॥ ५१ ॥ अपराजिता ।

दिक्ष्वङ्गानि विदिश्वस्त्रं विन्यस्य नयनं पुरः ।

केसराग्रेषु दिश्वेता वेदशक्तीर्दलाग्रगाः ॥ ५२ ॥ स्वा(?) सुभगायै । स्वी(2) ललितायै । सूं कामिन्यै । से काममालिन्यै । तथा कोणदलाग्रेष्वनङ्गरूपादिशक्त्यष्टकं द्वन्द्वशोऽर्चयेत् । अनङ्गरूपायै अ. नायै । मदनातुरायै पवनवेगायै । भुवनपालिन्यै सर्वशिशिरायै । अनङ्गमदनामदनायै अनङ्गमेखलायै ।

बहिरिह वृतिगा भवन्ति हि मातरस्तदनु दिगधिपाः पुरन्दरपूर्वकाः ।
स्वगणपरिवृताः सहायुधवाहना वृतिषु पृथगिमान् यजेन्निजनामभिः ॥ ५३॥

सुभगायै नमः इत्यैशान्यां निर्माल्यधारिणीमर्चयेत् । (लुपजाशैहि ? सुभगाय) विद्महे । काममालिन्यै धीमहि । तन्नों गौरी प्रचोदयात् । इत्यनया गौरीगायत्रया शक्तिबीजेन चोपचारैरर्चयेत् । कुसुमपरिमलैः सुगन्धिविलेपनैरगरुपुरधृतैः सुधूपकदीपकैः । मधुररसभरैः फलैरपि मोदकैर्यजतु भगवती तथा घृतपायसैः ॥ ५ ॥

नवकनकनिमां श्रियै धृतपङ्कजामभयवरकरां निधिद्वयसेविताम् ।
स्मरतु समुकुरां धृताञ्जनतूलिकां कनकहरिधृते सरोजरासने ॥ ५५ ॥

- - 1. 'प' ग. पाठः. २. 'स' क पाट:.