पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ईशानशिवगुरुदेवपद्धतौ [मन्त्रपादः

मूलाधारात् कुण्डलिनीपङ्कजलिङ्गं भित्त्वोदीर्णा पङ्कजतन्तुद्युतिसूक्ष्मा ।
या पश्यन्तीमध्यमवैखर्यभिधाना प्रोता यस्यां मौक्तिककल्पा लिपिवर्णाः ॥
तां भ्रूमध्ये बिन्दुविभेदान्तरमार्गाज्ज्योतिलेखां सूक्ष्मरुचिं व्योमनि यान्तीम् ।
ध्यायन् देवीं पद्मशशाङ्कामृततोयैर्नित्याक्लेन्नां तन्मनसा स्याज्जपनिष्ठः ॥४५॥ पश्यञ् शृण्वन् स्पर्शरतिर्घ्रेयपरो वाप्यश्नन् गच्छन् यः प्रलपन् कर्म च कुर्वन् । ध्यायन्नेवं मानसजप्याभिरतिः स्यादस्याज्ञायां तिष्ठति विश्वं किमुतान्यत् ।।
भोगैश्वयं वाञ्छति चेत् तत् खलु विन्देद् वागैश्वर्यं वाप्यथ वाचस्पतितुल्यम् । योगैश्वर्यं चाष्टगुणं स्यादणिमाद्यं नानैश्वर्यं नेच्छति चेन्मोक्षमपीयात् ॥ ४७॥

मातृकामालिन्यधिकारः । शक्तिः स्वान्तोऽनुग्रहवान् सूक्ष्मयुतोऽग्निः कण्ठी वह्निर्वह्निगतोऽत्रिः स्वयमत्रिः । साक्षो वाली तेऽन्तगयोगेश्वरिशब्दो वर्मास्त्रान्ते ठाविति गौरीमनुरुक्तः ॥ अष्टिश्छन्दस्तावदिमेऽर्णाः खलु मन्त्रे स्वाद्याभ्यां जातियुताङ्गान्यपि षट् स्युः।

गौरी देवी देवतमुक्तास्य मुनिः स्याद् वामो देवः सिध्यति लक्षत्रयजापात् ।। 

अथ शकर्यां- दीक्षामाचार्यान्मनुमपि समवाप्यादौ मूलाङ्गैः स्नात्वा शिवभवनमसंबाधम् ।

संप्राप्यााद्यैः शिवमपि च शिवामिष्ट्वा लब्धानुज्ञोऽस्मान्मनुयजनमथातिष्ठेत् ।।

[असंबाधा।

पूजागृहद्वाराद् बहिः क्षेत्रपालमुभयतो जयाविजये चोपरि द्वारश्रियं द्वारान्तर्वास्तुपुरुषं च स्वनाम्ना नमोन्तमभ्यर्च्यान्तः प्रविश्य स्वासने आसीनो मौनी नियमित रुता शुद्धिं कृत्वा , भूतानां तदनु कृतकरन्यासो विन्यस्ताङ्गोऽङ्गैः सकलनिजवपुश्चार्य त्वापूर्य, इभास्यं वरुणादिशि गुरुणैशे पूजयेत् । तद् यथा --गं गणपतये नम इति गणपति, गुं गुरुभ्यो नमः परमगुरुभ्यो नमः । ओं परमेष्ठिगुरुभ्यो नमः । पूर्वाचार्येभ्यो नमः । पूर्वसिद्धेभ्यो नमः । योगिनीभ्यो ननः । योगिनीभ्य इत्यभ्यर्य. मध्ये कल्पकवृक्षाय नमः । तस्याधो रत्नसिंहासनाय नमः । इं आधारश. क्तये नमः । उं कूर्माय ! अं अनन्तासनाय । धर्माय । ऋ ज्ञानाय । लृं-