पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

मातृकामालिन्यधिकारः] पूर्वार्धे त्रयोविंशः पटलः ।

मन्त्रेण स्वपनमपीष्टमात्मनो वा गन्धं वा सलिलमथाञ्जनादिकं वा ।
दुःस्वप्नं हरति करोति रोगशान्ति सौभाग्यं जनयति जन्यतां च वश्यम् ।।

मोहनी।

धृताङ्कुशां वरदकपालपाशिनी कपर्दिनीं त्रिदृशमपीन्दुशेखराम् ।
जपारुणां मणिवसनादिभूषितां निजैक्यतः स्मररुचिरां वशीकरम् ।। रुचिरी ।
अथवा,
तदम्बुधौ स्मरभवनारुणाम्बुजे स्मरेदिमामभिनवकुङ्कुमद्युतिम् ।
कपालतः प्रसृतसुधाप्रदायिनी करद्वयां जपतु जगद्वंशीकरीम् ॥ ३८ ॥

तत्र ह्रस्वस्मरबीजैः पञ्चवक्राण्यात्मनः सङ्कल्प्य दीर्घैर्ङ्गानि नामयुक्तं म्मरबीजं स्वैक्यतो जपन् विश्वं वशयतीत्युपदेशः । यदाख्यया स्वयमधिरुह्य तन्मयो लिपिं क्रमाद् प्रथितनिजामन्मथाम् ।

जपेत् स्वयं वपुषि करे च विन्यसेद् वशीकरं भवति निबद्धमुद्रया ॥ ३९ ॥

साध्याख्यायुक्तां क्षोभणीमुद्रां बद्ध्वा जपन् वशयतीत्युपदेशः ।

इत्थं नित्यां ध्यानजपाद्यैरिह नित्यं संसेवेन्ते भक्तिभरानम्रधियो ये । 

तेषामग्रे मत्तमयूरा इव नृत्तं कामाः स्थैरं कुर्युरभीष्टार्थमनोज्ञाः ।। मत्तमयूरा । नित्यात्र्यक्षर्ये (का)क्षराधिकारः। लिप्यर्णादिमन्मथबीजं भुवनेशी मेष क्ष्वेलं सर्गि च (?) नित्यामनुरुक्तः । पञ्चाोऽयं विश्वजनक्षोभणकारी जाती स्वार्णैनिसजप्योऽङ्गविधिः स्यात् ॥

कामोऽस्यर्षिः सिद्धिलिपिर्दैवतमुक्ता पक्तिश्छन्दो लक्षजपात् सिध्यति मन्त्रः । क्षीराज्याभ्यां क्षौद्रयुतं चापि दशांशं हुत्वा लक्ष्मीस्तस्य वशे तिष्ठति नित्यम् ।। 

स्वैक्यं रक्तां लेखानिकापुस्तकपाणि रक्ताकल्यां चोपरिपाशाङ्कुशहस्ताम् ।

चन्द्रोत्त्सां चारुकपर्दामयुगाक्षी ध्यायेद् देवीं पीवरयुग्मस्तनकुम्भाम् ॥ ४३ ॥

1. 'रा। व' ख. ग. पाठः. २. 'जौ', ३. 'ब' ख. पाठः.