पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

[मत्रपादः ईशानशिवगुरुदेवपद्धतौ एवंरूपां ध्यात्वावाह्य स्थापनसान्निध्यसंनिरोधप्ररोचनानि शक्तिबीजेन १ कृत्वा सरसिजकेसरेषु च तदङ्गैस्तरुणदलाकें वरुणशक्ती । हृल्लेखायै क्लेदिन्यै नन्दायै क्षोभण्यै मदनातुरायै निरञ्जनायै रागवत्यै मदनावत्यै शेखरिण्यै द्रावण्य वेगवत्यै कामाय । - ..

बहिरिह चाष्टमातृवृतिमिष्ट्वा यजतु दिशां पतीन् निजदिगन्ते ॥ २८ ॥

इह परिवारकैस्तु सहितां यः प्रतिदिनमर्चयन् सदुपचारैः ।

जपति सहस्रकं दिशि दिनादौ भवति कुबेरवज्जगति धन्यः ॥ २९ ॥ अथातिजगत्यां

ध्यायेद्वा त्रिभुवनमोहनीं तु वज्रप्रस्तारां जपति विधानतोऽभिषिक्तः।

तं लक्ष्मीः स्वयमुपयाति नैकसपत् कल्याणी स्वजनमनःप्रहर्षिणी या।प्रहर्षिणी । व्याघातैर्मधुमिलितैर्दिशासहस्रैर्हुत्वादौ फलति मनुस्ततो यथेष्टम् ।
लक्षं तैर्यदि जुहुयात् स लोककान्तो लक्ष्मीवान् मुदितमनाश्चिराय जीवेत् ॥ 

क्षैरेय्या घृतयुतया महासमृद्धिं रक्ताब्जैर्मधुनि तथोत्पलैरभीष्टम् ।

यद्विन्देत् सलवणतण्डुलैः स्त्रियः स्युर्मध्वक्तैरखिलजना वशेऽस्य लाजैः ॥ ३२ ॥

वज्रप्रस्तारिण्यधिकारः। हृल्लेखा तदुपरि नित्यकामबीजं नेभान्तस्तदनु च भद्रपीठयुग्मम् ।

रुद्रार्णा भवति हि मोहिनी तु विद्या ऋष्याद्यं फलमपि पूर्ववत् समस्तम् ॥

ध्याने त्वल्पतो विशेषः । गन्धाधैररुणतरैर्विभूषिताङ्गी रक्ताभामभयकपालपाशहस्ताम् ।

ध्यायेत् तां कर(तल ! )कलिताङ्कुशां त्रिणेत्रां धम्मिल्ले धृतशकलेन्दुपारिजाताम् । लक्षाणां त्रितयमिमां जपेत् पुरस्तात् तावद्भिर्मधुलुलितैर्मधूकपुष्पैः ।
हुत्वादौ भवति जगत्प्रियो यशस्वी लक्ष्मीवान् सुभगतनुः सुखी च नित्यम् ॥

1. 'स्तदरु' ख. ग. पा. १. ३ ख. पाठः,