पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

'वज्रप्रस्तारिण्यधिकारः ] पूर्वार्ध त्रयोविंश: पटलः । अथ योनिकुण्डहुतभुग्वदनः स्वभिपूजितां भगवतीं य इमाम् । अभिचिन्त्य रक्तकमलैर्मधुना स्त्रपितैर्जुहोति स भवेद्धनदः ॥ १८ ॥ मधुना मधूककुसुमैर्जुहुयान्नियुतं महद्धनमसौ लभते ।

सघृतान्नदुग्धमधुनान्नवरं पशुमान् भवेत् सघृतदुग्धहुतात् ॥ १९ ॥ मधुसिक्तरक्तकुसुमैः सकलान् वशयेदपि त्रिमधुरैर्नृपतिम् । 

अवलोक्य यां जपति यं च मिथः स्वनुरागितं च मिथुनं हि भवेत् ॥ २० ॥ नित्यक्लिन्नाख्यां साधयेच्चापि नित्यं ध्यायन् श्रद्धावान् पूजयेद् वै जपेद् यः । त्रिंशत्पञ्चाशैत्षष्टिलक्षाणि कोटीर्भौमाद्याः सिद्धीर्वैश्वदेवीश्च विन्देत् ॥ वैश्वदेवी | नित्यक्लिन्नाधिकारः । सक्ष्माक्षो बाँहुर्ने च पाशाङ्कुशाभ्यां नित्यार्णे कालोदद्रवे शक्तिबीजम् । खाद्येयं द्वादशार्णा हि नित्या वज्रप्रस्तारी नामधेया हि विद्या ॥ २२ ॥ आहृदिनि क्लिन्ने नित्यक्तेदिनि नित्ये मदद्रव्ये अङ्गान्येवं षट् स्वाख्यया जातिभिः स्युः कामश्चर्षिः स्याज्जागतं छन्द उक्तम् । सर्वज्ञा शक्तिदैवतं भानुलक्षैरभ्यस्तैः सिध्येत् तत् फलं सर्वकामाः ॥ २३ ॥

दीक्षां चाचार्यात् प्राप्य मन्त्रं यथावच्छुद्धात्मस्थानद्रव्यमन्त्रः स्वशक्त्या । रक्ताम्भोराशिं तुङ्गकल्लोलमालं ध्यायेच्चाप्यस्मिन् नावमुत्तुङ्गशृङ्गाम् ॥ २४ ॥ नौमध्ये हैमं मण्डपं योनिकल्पं मुक्ताजालाढ्यं माल्यदामाभिरामम् ।
तन्मध्ये पीठे तादृगब्जं च रक्तं ध्यायेद् रामाश्रं कर्णिकां वाग्भवां ताम् ॥ तस्यामासीनां दिव्यरूपां तु देवीं बन्धूकारक्तां षड्भुजां सत्रिणेत्राम् । नानारत्नाढ्यैर्भूषणैर्भूषिताङ्गीं संरक्ताकल्पां पीनतुङ्गस्तनीं ताम् ॥ २६ ॥ करकलिताङ्कुशामपि सपाशां घृतशरकार्मुका मृतकपालाम् ।
स्मरतु च बीजपूरफलपाणिं शशिनवमालिनीं शशिमुखीं ताम् ॥ नवमालिनी ।

'भ्या', २. 'शंष' ख. पाठः ३. 'बहुर्हेच' ग. पाठः. ४. 'नो' क. पाठः. ५. 'मदद्रचे' क, 'मदान्दवे' ग. पाठः ६. 'ध्य तु है' ख. पाठः