पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

अथ त्रयोविंशः पटलः। पुरस्तारशक्ती च वानित्यशब्दौ भुजः साक्षिमांसः सझण्टी द्विमेषः ।

विषार्तिद्रवे चापि शक्तिश्च वाग्जं ठयुग्मं च नित्या त्रिपञ्चाणकोक्तौ ॥ १ ॥
विना वाग्भवं स्वैः क्रमात् क्रूरखारी भवार्णैः समस्तेन चाङ्गानि षट् स्युः । 

यथा जातिर्योगात् तदस्त्रान्तमेवं पुनर्वाग्भवेन त्वथाङ्गानि कुर्यात् ॥ २ ॥ ऋषिः कामदेवोऽतिशकर्यपीष्टा मनोश्छन्द उक्ता तु नित्यासिधाना ।

भवेत् क्लिन्नपूर्वा स्वयं देवतोमा फलं लोकवश्यं च लक्ष्मीकरं तत् ॥ ३ ॥ 

गुरोः प्राप्य दीक्षां तु लब्धप्रसादो मनुं साधकोऽसौ जपेत् प्राग् विधाय । तथात्मादिशुद्धिं त्वथो माधवाब्धेः स्मरेदन्तरीपं तु मध्ये त्रिकोणम् ॥ १॥ लसत्कल्पवृक्षैश्च हृद्यं तु तस्मिन् समुद्यदिनेशं तथैन्द्यां च पश्चात् । स्फुरत्पूर्णचन्द्रं सनक्षत्रमालं नभः प्रावृषेण्यैर्धनैः कापि रम्यम् ॥ ५॥ स्फुरत्कुड्मलाढ्यैर्गुलुच्छप्रवालैः पिशङ्गैरशोकैश्च शोकापहं तत् ।

कलैः कोकिलानां तथा षट्पदानां विरावैः सुरम्यं च हेमस्थलान्तम् ॥ ६ ॥ 

ततस्तस्य पद्मे स्फुरत्पद्मरागं यजेद्धेमपीठं त्रिकोणं सपद्मम् ।। ओं ऐं क्लीं योनिपद्मपीठाय नमः । इति तत्पीठमभ्यर्च्य, ओं आं द्रावण्यै, ओं ई आहादकारिण्यै, ओं खं क्षोभण्यै . इतीष्ट्वाग्निवारशिकोणेष्वथास्मिन् ____ओं ऐं मदद्रवायै । ओं औं रोचै । ओं अः मदनातुरायै । ओं ऐं. क्ली योनिशक्तये। _ नमोऽन्तं दिशास्वत्र मध्ये च पूज्याः॥ ७ ॥

ततो द्वादशान्ते चितिं सूक्ष्मरूपां स्मरन् शक्तिमाद्यां सुधार्द्रां तु नित्याम् । 

समावाहयेत् तां तु तद्योगपीठे यजेच्चोपचारैरिहोक्तस्वरूपाम् ॥ ८ ॥ बन्धुजीवारुणां रक्तगन्धाम्बरां दिव्यरत्नोज्ज्वलैर्भूषणभूषिताम् ।

पीनतुङ्गस्तनी षोडशाब्दाकृतिं हारिधम्मिल्लकां स्रग्विणीं त्रीक्षणाम् ॥ स्रग्विणी।

१. 'क्ष' ग. पाठः. २, त्र' के. प. पाठ:. ३. , ४. 'त्या', ५, 'काम्' व.पा . 'बास्तद' क. पार:... ग. पार