पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

.. ईशानशिवगुरुदेवपद्धतौ मन्त्रपादे त्वरिता]

गदिनी मेऽ तु कौबेरे तथैशानेऽस्तु शूलिनी । 

चक्रिण्यधोगता मेऽस्तु पद्मिन्यस्तु ममोर्ध्वगा ॥ ७२ ॥

लोकेशायुधरूपा मां सदा रक्षन्तु शक्तयः । मां पातु दिक्षु त्वरिता त्रोतला च विदिक्षु माम् ॥ ७३ ॥ 

ऊर्ध्वाधः पातु मां तू सदाव्यान्मा त्रिकण्ठकी ।

त्वरितापञ्जरस्थोऽहं विद्यया परिरक्षितः ।। ७४ ॥
न कुतश्चिद् भयं मेऽस्ति ततोऽस्मान् पातु पार्वती । 

यदन्यरक्षा कर्तव्या पञ्जरस्य जपं तदा ।। ७५ ॥

मांशब्दविषये योज्यस्त्वांशब्दः सर्वतो भवेत् ।

त्वरितापञ्जराधिकारः। अचिररुचिलताभां त्रोतलाख्यां स्मरति यदि सुजातां कुण्डलिन्याः ।

कमलपुटमुपेतां द्वादशान्ते स्रवदमृतरसाद्रां मुक्तिमेयात् ॥ ७६ ।। पुटः ।
पुनरपि गगनाब्जान्मूलपद्मं त्वरितमिव समेता ब्रह्मनाड्या ।
व्रजति च पुनरूध्वं ज्योतिरार्द्रा दिशति सकलसिद्धीः संस्मृतैवम् ।। ७७ ।।
जगति निखिलमन्त्राः साधकानां विदधति फलमिष्टं कालपाकात् ।

प्रदिशति खलु तूर्णा तूर्णमिष्टं यदिति भवति सार्थं नाम चारूतः ॥७८ ॥

जलोद्धतगतिं यथा त्रिपथगां विगाह्य दुरितं प्रयाति विलयम् ।
भवेच्च सुकृतैः सुखं च सुलभं तथा त्वरितया जनस्य भजतः ।। जलोद्धतगतिः ।
अयं नोपदेश्यो मनुस्रोतलाया भुजङ्गप्रयातात्मने नास्तिकाय । 

प्रदेयः सभीष्टार्थदायापि राज्ञे सुपुत्राय वा श्रद्दधानाय नित्यम् ।। भुजङ्गप्रयातम् । इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे त्वरितापटलो द्वाविंशः। .. 'यस्नाप' क. पाठः. २. रमना' ख. पाठः,