पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________


त्वरिता पूर्वार्धे द्वाविंशः पटलः । त्रिकण्ठकीरूपं रुद्रं स्वैक्यं ध्यात्वा ग्रहादीन् हरेदिति कचिंत् ।

अथ वास्य मनोर्मुनिवर्णमयं नवमार्णपुटं प्रजपेद् युवतीः ।
गुणलक्षमथो वशयेद् यदि तत् त्रिशतं शयने निशि कर्षणकम् ।। ६१ ॥

एतदमिमन्त्रितपुष्पादिदानाद् वश्याः स्युः स्त्रियः । तृतीयपञ्चमार्णाभ्यां सम्पुटं षष्ठमक्षरम् ॥ १२ ॥

स्वैक्यं जपंस्रोतलया स्मृत्वा हन्त्यखिलं विषम् ।

अथाखिलविधिच्छिद्रं पूरणं त्वरितामनोः ॥ ६३ ।। ॐ सर्वरक्षाकरं ज्ञेयं त्वरितापञ्जरं यथा । हुंरावा मस्तके मेऽस्तु गलेऽस्तु मम खेचरी ॥ ६४ ॥ चण्डा च हृदये मेऽस्तु छेदिनी चोदरेऽस्तु मे। अस्तु मे क्षेपणी कट्यापूर्वोः स्त्रीसंज्ञितास्तु मे ॥ ६५ ॥ जान्वोर्ममास्तु हुङ्कारी क्षेमकार्यस्तु जङ्घयोः । फटकारी पादयोर्मेऽस्तु सर्वाङ्गेषु जयास्तु मे ॥ ६६ ॥

विजया सर्वतत्त्वेषु ममास्तु विजयावहा ।

एवमुच्चारयन् ध्यायंस्तत्तदङ्गं स्पृशाम्यहम् ॥ ६७ ॥ ॐ ब्रह्माणी पुरतो मेऽस्तु पृष्ठे माहेश्वरी मम । पार्श्वयोर्नेऽस्तु कौमारी वैष्णवी चोर्ध्वतोऽस्तु मे ॥ ६८ ॥

जले रक्षतु वाराही स्थले द्राणी स्थितावतात् ।
सर्वतोऽस्तु स्थिता चर्ची चामुण्डा रक्षताच्च माम् ॥ ६९ ॥ 

पर्वताटविदुर्गादौ रक्षिणी मेऽम्नु चण्डिका ।

वज्रिणी पूर्वतो मेऽस्तु स्थितानेयऽस्तु शक्तिनी ।। ७० ।। 

दण्डिनी दक्षिणे मेऽस्तु खड्गिनी मेऽस्तु नैर्ऋते । पाशिनी वारुणे मेऽस्तु वायव्ये ध्वजिनी स्थिता ॥ ७१ ॥ १. 'क्ष' क. ख. पाठः.