पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

_______________त्वरिता ] पूर्वार्धे द्वाविंश: पटल: । सितरजोरुचिते त्वथ मण्डले विकिरसंमितयोनिनिभे क्रमात् ।

दशदिशा लिखितत्वरिताक्षरे स्वभिनवान् कलशान् दश विन्यसेत् ॥ ४० ॥

हुंरावादिभिरापूर्य कलशान् नवशक्तिभिः । क्रमेण दशमं मध्ये देव्या मूलेन पूरयेत् ॥ ४१ ॥ हिरण्यरत्नकुसुमफलगन्धकषायकैः ।

आपूर्य पनसाश्वत्थचूतबिल्वदलोत्तरान् ॥ ४२ ॥

सितसूक्ष्माम्बरच्छन्नान् माल्यपुष्पाद्यलङ्कृतान् । यथावदर्चयेत् सम्यक् त्वरिताशक्तयधिष्ठितान् ॥ ४३ ॥ ७९ अथाग्नौ त्रिशतं मूलेनं हुत्वा पृथक् पृथग् दशाहुतीरङ्गैर्नवशक्तिभिश्व दश दश हुत्वा तिलैश्चैरुणा च, समधिवास्य च शिष्यमुपोषितं निशि रवावुदिते कलशैः क्रमात् ।

तमभिषिच्य तु मान्त्रिकदीक्षया त्वरितया विधिवत् सह योजयेत् ॥ ४४ ॥

स गुरवे विनिवेद्य तु दक्षिणां निजशरीरधनैरपि तोषयेत् । " अथ जपेद् गुणलक्षमिमं मनुं भवति सिद्धमनुः खलु शक्तिमान् ॥ ४५ ॥ दीक्षाधिकारः । वररागभवैर्धृतमानमिदं शुभताम्रमतो रजतं कनकम् । द्रुतमेकतया त्वथ तत्कृतया ग्रहतोटककृत् खलु मुद्रिकया ॥ ४६ ॥ तोटकम् | त्वरितया लक्षाज्यहोमजपसाधितया । अङ्गुल्या घृतयेति यावत् । धृतया तु तया खलु भूतगणानभिचारभयं भुजगान् सविषान् ।

अवलोकितयापि हरेत् स्ववशान् कुरुते च लुनाति निहन्ति च तान् ॥ ४७ ॥ संख्याशक्तेर्बहिः पद्मदशपत्र स्थिताक्षरैः ।

षट्चतुष्कोणगं लेख्यं चक्रं तच्चेष्टदं धृतम् ॥ ४८ ॥ १. 'हुंकारा', २. 'वरु' ख पाठः