पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ईशानशिवगुरुदेवपद्धतौ [मन्त्रपादः बलिं च तत्पार्षदकिङ्करान्तकं विकीर्य वह्नेः पुरतोऽन्नशेषतः।। समाप्य तत्कर्म विसृज्य चानलं ततः समाचम्य जपेज्जपस्रजा ॥ ३१ ॥ शक्तिपटलोक्तमार्गेण चुलुकोदकेन पूजाजपादिकं देवीपादाम्बुजे निवेदयेत् । प्रणम्य नृत्तस्तुतिगीतवादितैर्यथोपपत्त्या परितोष्य पार्वतीम् । निरञ्जने गच्छ लयं ठयुग्मवत् समूलमुच्चार्य हृदि प्रवाहयेत् ॥ ३२ ॥

ध्यानादिना यस्त्वरितां तु नित्यशः शक्त्या यजेद् वा हृदयाम्बुजे धिया । तस्येन्द्रवंशानुगुणश्रियो यथा वंशेऽपि नित्याः स्युरशेषसंपदः॥ इन्द्रवंशा।

धननित्यपूजाधिकारः। कुण्डे तु योनिप्रतिमे तु मान्त्रिके वह्नौ समावाह्य यथावदम्बिकाम् । संपूज्य हुत्वा मधुरैः सभीहितान् लक्षेण कामानभिविन्दते फलान् ।। ३४ ॥ धान्यैर्धनं कृष्णतिलैरभीप्सितं कुन्दैर्नवैश्चम्पकबिल्वपङ्कजैः ।

लक्ष्मी च राज्यं लभते मधुप्लुतेर्हुत्वा मधूकैः कुसुमैः समीहितान् ॥ ३५ ॥
पुष्टिं च गोधूमयवैस्तथोत्पलैर्जम्बूसमिद्भिर्धनधान्यसंपदः ।
सिद्धार्थकैरीतिहरं तु तण्डुलैरारोग्यमिष्ठागमनं तथेक्षुभिः ।। ३६॥
हुत्वा तु माषैरिह मूकतां रिपोरक्षैर्भ्रमः कोद्रवकैर्गदागमः ।
स्याच्छल्मलीभिः सविषैस्तु मारणं तां कृष्णवर्णां प्रविचिन्त्य भीषणाम् ॥३७|| 

क्षोभः पुरस्यापि भवेत् सुमल्लिकैर्हुत्वा स्त्रियः पाटलकैरवाप्नुयात् । आम्रैस्तदायुः कुमुदैर्वशीकरं पुत्रानशोकैर्मधुराज्यमिश्रितैः ॥ ३८ ॥ होमविधिः। द्रुतमपीह न मन्त्रमुदीरयेधुतविधौ च (न.) तथैव जपादिके ।

न च विलम्बितमिष्टमतः सदा द्रुतविलम्बितमेव हि सिद्धिदम् ।। द्रुतविलम्बितम् ।

१. 'म' क. पाठः.