पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

त्वरिता पूर्वार्धे द्वाविंशः पटलः ।

वर्मतः परमवागपि चास्त्रात् स्वार्णसप्तकयुगार्णविभागात् । 

स्यात् षडङ्गरचनापि च पूर्वः सोतरार्णकलितोऽत्र यथा स्यात् ॥ ६॥ ___ अत्रेति सोष्ठचण्डे कूर्माभ्यां हृदयम् , कूर्मोक्तस्वरैकनेत्राभ्यां शिरः । यथोक्तैकनेत्रकोपाभ्यां शिखा । उक्तकोपोक्तभृगुभ्यां कवचं, भृग्वाकाशाभ्यां यथोक्ताभ्यां नेत्रत्रयम् । उक्ताकाशसंवर्तकाभ्यामस्त्रम् । सर्वाणि स्वजातियुक्तानीत्युपदेशः । दीक्षितोऽथ गुरुणोदितमन्त्रः साङ्गमूलमनुभिः स्वपिताङ्गः ।

विन्यसेत् तु करयोश्च तदङ्गैर्ज्येष्ठिकान्तनुभयोश्च तलेऽस्त्रम् ॥ ७ ॥ . 

मूलेन व्यापकं विन्यस्य प्रणीतां बध्नीयात् । संमुखाश्लिष्टयोः पाण्योः साङ्गुष्ठे तर्जनी पृथक् ।

ऊर्ध्वं व्यवस्थिते कृत्वा वलिताग्रे च मध्यमे ॥ ८ ॥
मध्योपरिगतेऽनामे तदूर्ध्वस्थे कनिष्ठिके ।

निबध्य हवसंस्थानं प्रणीता स्यात् फणाकृतिः ॥ ९ ॥

मुद्रया स्पृशत सर्वशरीरं स्वैक्यमर्पितधिया स्वभिषिक्तः ।
मुद्रया पुनरपि स्पृशतु स्वं देहमत्र परिधाय च वासः ॥ १० ॥

त्वरिताविद्यायै विद्महे त्रोतलाविद्यायै धीमहि , तन्नस्तूर्णा प्रचोदयात् ।

अनया त्वरितागायत्र्या देवी सन्तर्प्य परिवारांश्च स्वनामभिः,

यागभूमिमभिगम्य तु मौनी धौतपाणिचरणः शुभतोयैः ।

चोदिताचमनकृत् परितोऽस्मिन्नस्त्रवप्ररचनाकृतरक्षः ॥ ११ ॥ 

क्षेत्रपालमपि वास्तुपमिष्ट्वा स्वासने समुपविश्य तु मौनी । भूतशुद्धिमपि भावविशुद्धिं भावयेदखिलभूतहितार्थाम् ॥ १२ ॥ करन्यासं कृत्वा बद्धमुद्रो न्यस्ताङ्गमन्त्रः स्वस्थाने स्वार्णान् मूर्ध्नि ललाटे कण्ठे हृन्नाभिगुह्योरुजानुजङ्घाधिषु विन्यसेत् । अथ स्वैक्येन देवीं ध्यायेत् । कृत्वात्मशुद्धिं पश्चाद् बाह्यपूजा कुर्याद् , ध्यानं च। १. 'सि' ख. पाठः. २. 'तु श' क. पाठः. ३. मन्या क. ग. पाठः.