पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

७४ ईशानशिवगुरुदेवपद्धतौ [मन्त्रपादः गङ्गादीनामपि वरसरितां कूले वाब्धेर्गिरिवरशिखरे ।

उद्याने वा अमरविलसिते कोट्यभ्यासाद् भवति मुनिसमः ॥भ्रमरविलसितम्। 

खेचारी स्यात् त्रिभुवनभवने पातालं वा व्रजति सुखमसौ ।

हेमाद्रौ वा वसति मनुजपाद् दीर्घायुष्मानतिबलतरुणः ॥ १६४ ॥ 

वर्ण्यते किमिह शक्तिविद्यया साधकैरिति युतः सुनिश्चितम् । प्रार्थ्यते जगति सिद्धिरीप्सिता यादृशी निजमनोरथोद्धतौ ॥ रथोद्धता । इत्यशेषमुवनैकमातरं विश्वतत्त्वनिखिलाध्वनायिकाम् ।

शक्तिमाश्रितवतां दृढं नृणां दुर्लभा न खलु सिद्धयोऽखिलाः ॥ १६६ ॥

इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे शक्तिपटल एकविंश(ति?)। ... अथ द्वाविंशः पटलः। शङ्करेण विजयस्य तपोभिस्तोषितेन वरदेन वनान्ते ।

या किरातवपुषा सह गौरी स्वागता जयति सा त्वरिताख्या॥ १॥ स्वागता ।

तारं सार्धेन्दुकवचं सोष्ठश्चण्डोऽथ कच्छपः । हरान्तवानेकनेत्रः सर्गी संवर्तकाह्वयः ॥ २ ॥

वामाक्षाग्न्याषढी शुक्लं सार्घि खं दण्ड्यथोष्ठगः(१) ।
क्रोधः फॅट् च दशार्णा स्यात् त्रोतला त्वरितापि च ।। ३ ।। 

ऋषिः किरातरुद्रोऽस्याः पतिश्छन्दश्च देवता । पार्वती शबरीवेषा ध्येया लक्षेण सिद्धिदा ॥ ४ ॥ तारतः पुरमितं पुरतोऽस्त्राच्छक्तिबीजमुभयत्र यथा स्यात् ।

द्वादशार्णकलिता खलु सिद्धिं तूर्णमेव दिशति त्वरितातः ॥ ५॥

1. 'वत्सरि' क पाठः, २. 'ता॥ इ', ३. 'ध' ख. पाठः ४. 'फट् बदक,स.पाठः ५. 'र्णाको ख. पाठः ६. 'लो' क. पाठः. ७. 'क्ष'ख. पाठा.