पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

पणपूजाधिकारः] पूर्वार्धे एकविंशः पटलः ।

सरोजमालिख्य तु पश्चचूर्णैर्निधाय तस्मिन् कलशं यथावत् । सपञ्चरत्नाम्बरमाल्यगन्धं शिवां समाबाह्य तु रौद्रसौम्याम् ॥ १३३ ॥.
यजेच्च रुद्रावरणैरुपेतां शिवां समूलाङ्गविधानयुक्तया ।
सगन्धपुष्पाक्षतधूपदीपैश्चरूं निवेद्यात्र बलिं च दत्त्वा ।। १३४ ॥
धौतं विदोषं नरघातिनं प्रागगर्भरेखास्फुटितादिदोषम् । 

द्विजोपजातिव्यतिरिक्तखड्गं निधाय बिम्बे नृपजातिमिष्टा ॥ उपजातिः ।

क्षणेन शस्त्रेण हतं तु शूरं युवानमानीय मृतं सरक्तम् । 

आभूष्य रक्ताम्बरमाल्यगन्धैस्तं तस्य पाणौ विनिधाय खड्गम् ॥ १३६॥

स्पृष्ट्वा जपन् मूलमनुं स यावत् सचेतनः खड्गधरः परेतः ।
उत्थातुमिच्छेदसिमस्य हस्तात् प्रसह्य गृहीत नदन् प्रहृष्टः ॥ १३७ ॥ 

ततः शिवान्तैः परिवारमुख्यैरुद्धास्य तं खड्गवरं दधानः ।

स सार्वभौमोऽपि भवेद् यदीच्छेल्लोकेऽप्रधृष्यः खलु साधकेन्द्रः।। उपजातयः।
अनेनैव प्रकारेण शूलाङ्गुलीयाञ्जनादिसाधनमपि व्याख्यातम् ।

खड्गसाधनाधिकारः। आयतिभूततदात्मनिबन्धान् संशयितानखिलानपि चार्थान् ।

दोधकचित्तविकारकृतस्तान् वेदयितुं प्रवदेऽहमुपायम् ॥ दोधकम् ।
एकदिनं समुपोष्य तु कृष्णां मातृतिथिं तनुतादुपाचारैः ।
एकशिवे महतीमपि पूजां षोडशपङ्करुहैः करवीरैः ॥ १४ ॥
क्षीरचरुं विनिवेद्य घृताढ्यं वह्निमुखेऽपि जुहोति तिलाज्यम् । जातिसमित्कुसुमान्नफलानामष्टसहस्रमितं पृथगुक्तम् ॥ १११ ॥
दर्पणमप्यतिनिर्मलमेकं निर्वृणमत्र निधाय तु देवीम् । 

सत्र यजेच्च जपेदथ मूलं भानुसहस्रमितं मुकुरस्पृक ॥ १२ ॥