पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

- ईशानशिवगुरुदेवपद्धतौ मन्त्रपादः

शक्तिं रसपत्रसरोरुहे मध्ये च दलेषु बहिः स्वरान् ।
आलिख्य धृतं खलु योषितां कुर्यात् तनयं समुपस्थितम् ।। उपस्थितम् ।
मध्ये षडरस्य लिखेन्मनु स्वाख्याद्वयमस्य तु रन्ध्रयोः ।

बाह्ये धरणीभवनं लिखेत् स्नेहं प्रकरोति धृतं द्वयोः ॥ १२३ ।। त्रिष्टुभि- साख्यारिरूपं लिखितं कपाले षट्कोणगं मूलमपि श्मशाने ।

सन्तापयेत् तत् प्रजपन् निशायां स्यादिन्द्रवज्रामिहतो यथारिः।। इन्द्रवज्रा।

राजीर्मनुष्यास्थियुताः सलोणा राजीघृताक्ता जुहुयात् तु पक्षम् ।

मूलेन साध्याहृयकृत्ययुक्तं निर्मूलतः शत्रुरुपैति मृत्युम् ।। १२५ ॥ आजस्नुहिक्षीरसपादधूलीन् काकस्य पक्षान् जुहुयान्निशायाम् ।
मन्त्र जपन् मारुतसम्पुटस्थमुच्चाटयेत् सप्तदिनैररातिम् ॥ १२६ ।। काकारिकाकच्छदनैस्तु जुहत् साजासृजा स्नुक्पयसावसिक्तैः ।
स्थाण्वादिमूलेन तु सप्तरात्रं विद्वेषमाशु प्रकरोत्यरीणाम् ॥ १२ ॥
स्तम्भं च भूबीजपुटे प्रकुर्यादुत्सादनं चाग्निमरुत्पुटस्थम् ।
शान्ति च पुष्टिं जलसम्पुटस्थं यच्छक्तिबीजं हवने च जेप्ये ॥ १२८ ॥ 

साख्यं तु बीजं वलयद्वयस्थं बाह्यस्वरोपेतकलादलाब्जम् । भूबीजपाशाङ्कुशमूलकोणं वश्यं धृतं चक्रमिदं त्रिलोक्याम् ॥ १२९ ॥ षट्कोणशक्तौ निजनाम बाह्ये शक्तया च पाशाङ्कुशको विदर्भो ।

संवेष्टय वायोर्भवनं च बाह्ये वश्यं भवेन्नागदलं मुखस्थम् ॥ १३० ॥
अथोच्यते खड्गविशेषसिद्धिरवाप्य यामूर्जितवीर्यशौर्यः ।
विजित्य शत्रून् विचरेच्च लोकानुपेन्द्रवज्रायुधतुल्यलक्ष्मीः ।। उपेन्द्रवज्रा ।
विशुद्धदेशे विजने वनादौ विधौ तदन्तःसलिलेऽवगाश्च।
चतुर्दशीरात्रिमुपोष्य कृष्णां पिशङ्गमाल्याम्बरचन्दनाढ्यः ॥ १३२ ॥-

1. 'त', ख. पाठ:. २. 'ल' क. पाठ:. ३. 'च' ख. पाठः. ४. 'स्वांस्वादि' स. पाठः, ५. 'मध्ये' ब., 'जप्येत्' क. पाठः ६. 'भूबिम्बपा. ग. पाठः.