पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

पूर्वार्धे एकविंशः पटलः।

शुक्तिकाशकलघटितां घण्टिकामपि च दधतीम् ।
अङ्गदैः कटकमकुटैर्भूषितामपि च भुजगैः ॥ ९० ॥ प्राग्वत् ।
अथवा,

शार्दूलचर्मवसनां भुजङ्गराजोपवीतिनीं सौम्याम् ।

उग्रां कपालशूले साभयवरदे च बिभ्रतीं ध्यायेत् ॥ ९१ ॥
चामरकलशच्छत्रैरन्यैरपि राजलक्षणैर्विधृतैः।
दूतीभिश्चाभरणैः सप्तभिरुक्तैर्यजेत् समोपेताम् ॥ ९२ ॥

पङ्क्तौ आदौ षोडशलक्षमभ्यसेच्छक्तिं वा भुवनाधिपां पुरः।

रक्ताब्जैर्मधुरान्वितैर्भवेद्धुत्वा शुद्धविराट् स साधकः॥९३॥ शुद्धविराट् ।

क्रूरसौम्ययजनाधिकारः। अथ दीक्षाविधिरुच्यते रक्ताब्जं विलिखेत् तु भद्रकं मायाचक्रमथापि वा बुधः ।

शक्तिं तत्र यजेद विधानतः सद्बीजाकुशपाशकर्णिके ॥९४ ॥ 

ऐशान्यां दिशि पञ्चपत्रके त्वम्भोजे कलशांश्च तावतः ।

हैमादीन् विधिनाभिपूरयेद्धृल्लेखादिसपञ्चमूर्तिकम् ॥ ९५ ॥
गव्यैः पञ्चभिरेषु योजयेत् पञ्चाशत्प्रणवोदिताः कलाः ।

सक्षीरद्रुमचर्मवारिभिर्गन्धाम्भोमणिभिश्च पञ्चभिः ॥ ९६ ॥ अथवा, पद्मेष्टच्छदने सकर्णिके कुम्भानां नवकं प्रपूरयेत् ।

आज्यक्षीरदधीक्षुजैः क्रमात् क्षीरित्वग्रसतीर्थवारिभिः ॥९७ ॥

लिप्यर्णौषधिरसमपि मध्यकलशे प्रक्षिपेत् ।

ब्रह्माणीप्रभृतीस्तु मातृकाः कुम्भेष्वष्टसु दिग्विदिक्क्रमात् । 

मूलाङ्गैः सह मध्यमेऽम्बिकामावाह्यावरणैः सहार्चयेत् ।। ९८ ॥ 1. 'कां' क. २. 'अ' ख, पाठः. ३. 'री', ४. 'म' स. पाठ: