पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

एकादशावरणपूजाधिकारः] पूर्वार्धे एकविंशः पटलः । पार्वत्येषा लोकाधीशा रक्ताकल्पा सिन्दूराभा । भास्वन्मौलिश्चन्द्रापीडा व्यक्षा ध्येयां धम्मिल्लाढ्या ।। ६८ ॥ नानारत्नैहेमैर्निष्कैर्मुक्ताहारैः केयूराद्यैः ।

क्रोडौबन्धं या बिभ्राणा काञ्चीं चाग्र्यां मढ्जीराभ्याम् ॥ ६९ ।।
(चक्र ? छत्र) धवलं धत्ते दूत्येका शुक्लचामरे चान्ये । 

भृङ्गारदर्पणादीन् देव्याः पार्श्वे स्थिता दधत्योऽन्याः ॥ ७० ॥

एवंरूपां ध्यात्वा भुवनाधिपतिं तु पार्वती भक्तया । 

प्रोक्तैः सप्तावरणैरिष्टा मन्त्रं जपेत् कलालक्षम् ।। ७१ ।। भुवनाधिपतिपूजाधिकारः। अथ लिख्यते विधानं भुवनाधिपतिशक्तिहृद्यसंज्ञानाम् । एकादशावरणकैः सामान्यं सर्वसिद्धिदं नृणाम् ।। ७२ ।।

आद्याङ्गैस्तु जयाद्या हृल्लेखाद्याथ मूर्तिभिः षड्भिः ।
सानङ्गरूपपूर्वा स्याद् विघ्नैर्मातृभिर्वृतिः षष्ठी ।। ७३ ॥
षोडशशक्तिभिरन्या द्वात्रिंशच्छक्तिभिस्तथावरणम् ।

नवमं तु पिङ्गलाद्यं दशमं लोकाधिपैरथास्त्रैः स्यात् ।। ७४ ॥ प्रागुक्ता एव दशावरणदेवतास्त्वत्र पिङ्गलाक्ष्यादिचतुष्षष्टिशक्तयो लिख्यन्ते पिङ्गलाक्षी विशालाक्षी समृद्धिर्वृद्धिरेव च ।

बुद्धिः स्वाहा स्वधा माया तथाभिख्या वसुन्धरा ।। ७५ ॥
त्रिलोकधात्री गायत्री सावित्री त्रिदशेश्वरी ।
सुरूपा बहुरूपा च स्कन्दमाता शिवप्रिया ॥ ७६ ।।
अमला विमलाख्यान्या अरुणिश्चारुणापि च ।
प्रकृतिर्विकृतिः सृष्टिः स्थितिः संख्या च संहतिः ॥ ७७ ॥ 

जगन्माता सती चैव हंसिनी मर्दिकाह्रया ।

वज्रिका देवमाता च भगवत्यपि देवकी ॥ ७८ ।।

- 1. 'षा' क. पाठः. २. 'पा' स. १. पाठः... 'भ्या' क. ग. पाठः,