पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ईशानशिवगुरुदेवपद्धतौ [मन्त्रपादः

अङ्गान्यन्तः किञ्जल्काग्रे शक्तीरष्टौ पत्राग्रस्थाः । 

विघ्नाधीशं याम्ये रक्तं लोकाधीशान् स्वाशासंस्थान् ॥ १२ ॥ पूजयेत् ।।

एवं रूपां हृत्पद्मस्थां बौद्धद्रव्यैर्ध्यानेनेष्ट्वा ।
चातुर्लक्षं मन्त्राभ्यासाद्धृल्लेखाख्यः सिध्येन्मन्त्रः ॥ ६३ ।।

अपिच मध्येऽम्भोधेर्हेमाद्रीन्द्रे कल्पोद्याने रत्नाकीर्णे । रक्ताकल्पां व्यक्षां देवी चन्द्रोत्तंसां हृद्यां वन्द ॥ ६४ ॥

हैमे पीठे रक्ताम्भोजे किञ्जल्काग्रे स्वानानीष्ट्वा ।
हृ्रल्लेखाद्यास्तत्पत्रान्तः शक्तीर्व्द्यष्टौ पत्राग्रस्थाः ॥ ६५ ॥

कराल्यै विकराल्यै उमादेव्यै सरस्वत्यै दुर्गायै शच्यै मायायै लक्ष्म्यै श्रुत्यै स्मृत्यै धृत्यै श्रद्धायै मेधायै मत्यै कान्त्यै आर्यायै । पत्राग्रेषु द्वे द्वे शक्तनौ प्रणवादिनमोऽन्तमर्चयेत् । वीथ्यां बाह्ये स्वाशास्वष्टौ ब्रह्माण्याद्यास्तासां बाह्ये ।

लोकाधीशाश्चास्त्राण्यन्ते पूज्यानि स्युः श्रीकामानाम् ॥ ६६॥

हृल्लेखापूजाधिकारः। यद्याकङ्क्षेद् भोगैश्वर्यं सप्तावारैर्लोकाधीशा । दिव्याकारा ज्याम्भोधौ कल्पोद्याने पीटाम्भोजे ॥ ६७ ।।

अङ्कान्यन्तर्ह्रल्लेखाद्या द्व्यष्टौ शक्तीः पत्राग्रस्थाः ।
मातृरष्टौ द्वात्रिंशद् याः शक्तीश्चाथो लोकास्त्रेशान् ॥ ६८ ॥

पूजयेद् इति सम्बन्धः । कास्ताः शक्तयः यद् यथा -- विद्यायै ह्रियै पुष्ट्यै प्रज्ञायै सिनीवाल्यै बुद्धै रुद्रवीर्यायै प्रभायै नन्दायै पोषण्यै ऋद्धिदायै शुभदायै कालरात्र्यै महाराव्यै भद्रकाल्यै कपालिन्यै विकृत्यै दण्डिन्यै मुण्डिन्यै सेन्दुखण्डायै शिस्खण्डिन्यै निसुम्भमथनायै महिषासुरमर्दिन्यै इ न्द्राण्यै रुद्राण्यै शङ्करार्धशरीरिण्यै नार्यै नारायण्यै शूलिन्यै पालिन्यै अम्बिकायै ह्रादिन्यै । एताः स्वनामानुगुणरूपादिकाः प्रणवादिनमोऽन्तमर्चनीयाः।