पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सामान्यशक्तिपूजाधिकारः] पूर्वार्धे एकविंशः पटलः ! वीथिगतान् बाह्यवृतौ लोकपतीनिन्द्रमुखान् । सायुधकांस्तान् सगणान् स्वासु यजेद् दिक्षु सुरान् ॥ ५२ ।। अथाग्निकार्यार्थमग्निशरणे - इन्द्रदिशं प्राप्य ततो योनिनिभे कुण्डवरे !

मान्त्रदिशा वह्निमुखे तत्र यंजेच्चापि शिवाम् ॥ ५३ ॥

आज्यचरुक्षीरतिलैर्नित्यविधौ तज्जुहुयात् ।

काम्यकृते चान्यविधायुक्तदिशा स्याच्च हुतम् ॥ ५४ ॥ प्राग्दत् । 

अङ्गानां च दशांशं मूलाधुत्वाज्यशेषतः पूर्णाम् ।। भुवि बलिमथान्नशेषैर्विकिरेत् तत्पार्षदेभ्य इति नाम्ना ॥ ५५ ॥ ततः प्रक्षालितपाणिराचान्तस्त्रिसहस्रं सहस्रं वा नित्यं मूलं जपेत् । हेममयी जपमाला स्फाटिकजापि वरिष्ठा । मौक्तिकजा यदि सिद्धिं चित्रपदां लभतेऽसौ ॥ १६ ॥ चित्रपदा ।

ततः प्रणम्य चुलुकोदकेन वक्ष्यमाणमन्त्रैर्देवीपदयोर्जपपूजादिकं निवेदयेत् । ॐ गुह्यातिगुह्यगोप्त्री त्वं गृहाणाम्मत्कृतं जपम् ।

सिद्धिर्भवतु मे देवि! त्वत्प्रसादात् त्वयिं स्थिता ।। ५७ ॥

भक्तिहीनं क्रियाहीनं श्रद्धाहीनं च पूजिता ।

सर्व तन्मेऽस्तु सम्पूर्ण तव देवि ! प्रसादतः ।। ५८ ।। सर्वतत्त्वाधिपायै शक्तयै नमः । ___ अग्निगतामपि बिम्बे बिम्बगतां च खपद्मे। तां तु नियोज्य सुधार्दै सिध्यति हृत्कमले वा ॥ ५९ ॥ बाह्यपूजायामशक्तश्चेन्मनसैव हृदयाम्बुजे यजेत् । सामान्यशक्तिपूजाधिकारः । बन्धूकाभा हल्लेखाख्यां विद्युन्मालालोलाभासम् ।

चन्द्रापीडां दिव्याकारां रक्ताकल्पां त्र्यक्षां वन्दे ।। ६० ॥
विद्युन्माला । 

कल्पोद्याने रम्यच्छाये प्राग्वत् पीठे पद्मासीनान् दिव्याकारां द्वष्टाब्दाभां ह्रल्लेखां तां देवीं ध्यायेत् ।। ६१ ॥