पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सामान्यशक्तिपूजाधिकारः] पूर्वार्धे एकविंशः पटलः । गगनपवनदहनसलिलधरणितरणिमखपशशिन इति सृजति या । तदतिसुभगवपुषि न खलु विधिरपि गुणगणमिति ह निगदितुमलमलम् ।। षड्जा ।

विषममात्रावृत्ताधिकारः ।

अथ छन्दस्सु, उक्तायां ह्रीर्गीर्या श्रीः ॥ ३२ ॥ श्रीनाम वृत्तम् ।

अथात्युक्तायां -

वन्दे गौरीं शक्तिं देवीम् ॥ ३३ ॥ देवी नाम वृत्तम् । मध्यमायां या सूक्ष्मा चिन्नित्या ध्येया या सा नारी ॥ ३४ ॥ नारी नाम वृत्तम् । प्रतिष्ठायां विश्वं लोकं यानुग्राह्यम् । स्रष्टुं पातुं चाभूत् कन्या ॥ ३५ ॥ कन्या नाम वृत्तस् । सुप्रतिष्ठतायां स्वेच्छामूर्ति या धत्ते विश्वेशी। रूपातीतां तां रूपाढ्यां ध्यायेत् ।। ३६ ॥ रूपाढ्या नाम वृत्तम् ।

अथ गायत्र्यां--

तेजोमयमूर्ति बन्धूकनिभाङ्गीम् ।

दिव्याकृतिवेषां देवीं तनुमध्याम् ॥ ३७॥ तनुमध्या।
रक्ताम्बरगन्धां रत्नोज्ज्वलमौलौ ।
सार्धेन्दुकलां तां दिव्याभरणाब्याम् ।। ३८ ॥
पाशाङ्कुशहस्तां साभीतिवराढ्याम् । 

व्यष्टाब्दवयस्कां लावण्यरसाब्धिम् ॥ ३९ ॥

विधैकजनित्री संसारतरित्रीम् ।
बीजात्मकतत्त्वां ध्यायेदिति शक्तिम् । ४० श्रान्वत् ।