पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सामान्यशक्तिपूजाधिकार:]
५९
पूर्वार्धे एकविंशः पटलः ।


दक्षिणवामद्वाःस्थे जया च विजया च रक्तपीताभे ।
तद्यथा -
वेत्रकरे वसनस्रक्स्वाभरणैर्भूषिते सुरूपाढ्ये ॥ १३ ॥
तद्वदुपर्यथ गङ्गा यमुना च सितासितेऽब्जधारिण्यौ ।
द्वारश्रीरपि मध्ये स्वर्णाभा पद्मिनी सगजयुग्मा ॥ १४ ॥
संपूज्यैताः पूर्वं नाराचास्त्राभिमन्त्रितं कृत्वा ।
निस्सार्य विघ्नसङ्घानन्तः प्रविशेद् यजेच्च वास्त्वीशम् ॥ १५ ॥
स्वासनमिवानन्तरमुपविष्टो भूतशुद्धिशुद्धात्मा ।
करयुगमथ शोधयेत् तदस्त्रादुभयकराङ्गुलिषूदिताङ्गमन्त्रात् ।
करतलयुगले न्यसेत् तदस्त्रं प्रणवयुतं क्रमशः कनिष्ठिकान्तम् ॥ १६ ॥
शिरसि च नयनद्वये च वक्रे श्रवणयुगे हृदये च नाभिकट्योः ।
मदननिलयजानुजङ्घयोस्तच्चरणयुगेऽपि च विन्यसेत् तु मूलम् ॥ १७ ॥
ह्रल्लेखायै गगनाये रक्तायै करालिकायै महोच्छुष्मायै ।
 प्रणवा दिनमोन्तं
न्यसेत् ।
मूर्ध्नि मुखे हृदि गुह्ये पदयोरपि पञ्च मूर्तयो ह्येताः ॥ १८ ॥
गायत्र्यै सावित्र्यै सरस्वत्यै ब्रह्मणे विष्णवे रुद्राय ।
कण्ठस्तनद्वयांसद्वयहृदयेषु न्यसेत् पुनस्त्वेताः ।
षण्मूर्तीः प्राग्वामे पश्चादङ्गेषु दक्षिणेषूक्ताः ॥ १९ ॥
अलिकांसवामपार्श्वोदरदक्षिणपार्श्वासपृष्ठहृदः ।
स्थानान्यथैषु नाम्ना ब्रह्माण्याद्यास्तु विन्यसेन्मातृः ॥ २० ॥
तदनु च हृदयादिकाङ्गषट्कं वपुषि निधाय पृथग् यथाप्रदेशम् ।
ज्वलदनलनिकाशमस्त्रवप्रं बहिरथ तर्जनिकाग्रतो विधेयम् ॥ २१ ॥
एतत्पर्यन्तं पुष्पितामा क्वचित् क्वचिदार्यैचास्मिन् पटले ।
न्यासाधिकारः ।


१. 'क्षिप्त्वा' क. ग. पाठः २. 'नू' क. पाठ: ३. 'र्यास्मिनू' का. पाठ: