पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५८ ईशानशिवगुरुदेवपद्धतौ अथ एकविंशः पटलः । जयति हि शिवशक्तिरैश्वरी निखिलगिरां जगतां च मातृका । न परमपरवॠजन्मना नुतिवचसामपि यत् परं पदम् ॥ १ ॥ अपरचक्रम् | प्रथमपटल एव शक्तिबीजं निगदितमाद्यमितीह विश्वरूपम् । सुरतरुलतिकेव पुष्पिताग्रा फलति हि यद्विततिः समस्तकामान् ॥ २ ॥ ऋषिमपि चेश्वरमाहुर्गायत्र्याख्यं भवेदपिच्छन्दः । शक्तिः स्वयं हि दैवं तद्वीजं बिन्दुनादयुक्तं स्यात् ॥ ३ ॥ युतमिह गगनं स्वरैस्तु दीर्घः षडपि च जातियुताः स्युरङ्गमन्त्राः । नयनमपि पुरोऽस्त्रमन्त्रतः स्यात् फडिति च दिक्षु निबन्धनं विदध्यात् ॥ भवति हि भुवनाधिपाप्लुतान्ता त्रिभुवनमोहनिका तु शक्तिरेषा । हृदयकमलगापि नादहीना स्वरुणरुचिर्हृदयान्विता च लेखा ॥ ५ ॥ त्रिविधमिति ह शक्तिबीजमुक्तं प्रणवयुतं क्वचिदर्चने नमोन्तम् । हवनविधिषु चानलप्रियान्तं जपविषये खलु केवलं तु बीजम् ॥ ६ ॥ चिरतरमाभराद्धदेशिकेन्द्रस्तदभिमतप्रियकृच्च दीक्षितः सन् | स्वभिमतदिवसेऽथ पूर्वपक्षे शिवभवने सुमनोहरैकलिङ्गे ॥ ७ ॥ गजमुखमपि देशिकं स्वमिष्ट्वा सितभसितावरणत्रिपुण्डूघारी । व्रतमितविहिताशनस्तु मौनी शुचिवसनः शुचिंदक्षिणाननस्थः ॥ ८ ॥ शिवमपि शिवया महोपचारैः सह परिवारंगणं यथावदिष्ट्वा । चरुमपि विनिवेद्य दुग्धसिद्धं घृतगुलमिश्रितमग्नये च हुत्वा ॥ ९ ॥ प्रजपतु बहुलाष्टमीदिनाद्यार्देपरचतुर्दशिकान्तमर्कलक्षम् । द्रुतमपि न विलम्बितं प्रशस्तं स भवति तत्त्वदिनैस्तु सिद्धमन्त्रः ॥ पुरश्चरणाधिकारः । स्फुटमथ कथयामि शक्तिपूजां विविधविधानविशेषसिद्धिहेतोः । स्वपिततनुरथाङ्गमूलमन्त्रैः स्वविहितसाध्यविधिं समाप्य मौनी ॥ ११ ॥ यजनगृहमुँपैतु धौतपादः स विधिकृताचमनः पवित्रपाणिः । करघृतकुसुमार्थ्यकूर्चतोयैर्बलयगतां पुरतो यजेत्तु देवीम् ॥ १२ ॥ १. 'आं, २. क.पाठ:३'तं', ४. 'अ' स. पाठः ५. 'मुपंख धौ' क. पाठ: