पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

अथ विंशः पटलः।

वक्ष्ये वितानमादितः श्रीबीजसिद्धिसाधनम् । धर्मार्थकाममोक्षदमहोवितानमोचनम् ॥१॥ वितानम् ।
लक्षत्रयं जले स्थितः पद्माक्षमालया जपेत् ।
तद्वज्जलाभिषेचितो मासत्रयाद् धनी भवेत् ॥ २ ॥ प्राग्वत् । 

यो नियुतानि दिनादौ त्रीणि जपेच्छ्यिमिष्ट्वा ।

विष्णुगृहेऽपि च बिल्वे चित्रपदां श्रियमायात् ॥ ३ ॥ चित्रपदा । अपुरश्चर्ययाप्येष भजतां धनधान्यादीन् ।
नित्यमावहतीत्यस्माच्छ्यिो बीजमनुवक्रम् ॥ ४ ॥ वक्रम् । 

छन्दोऽस्य भवति श्रीस्तु.मुनिः स्यान्मङ्कणो नाम्ना । देवता चापि लक्ष्मीः स्याज्जपध्यानार्चनैः सिध्येत् ।। ५ ॥ इदमपि वक्रम् । अङ्गानि चास्य पञ्च स्युः स्वीयजातियुतान्यन्ते । महाश्रिये महाविद्युत्प्रभे ! ठठ । श्रिये देवि! यजे स्वाहा । गौरी! महाबले! बन्ध! बन्ध ठठ । धृतिः स्वाहा । हुं महाकाये! पद्महस्ते! हुं फट् । अन्येऽन्यथा वदन्तीह

श्रिये ठठ । श्रीं फट् । श्रीं नमः । श्रिये प्रसीद नमः । श्रीः फट ।

मार्गमेकं भजेदाभ्याम् ॥ ६ ॥

एतदपि वक्रम् । दीक्षां प्राप्य गुरोराप्तमन्त्रः श्रीसाधनाय तु । कृतनित्यक्रियः स्वीये पथ्यावक्रादिसंयमी ॥ ७ ॥ पथ्यावक्रम् । शुक्लमाल्याम्बरादिकः शस्ते देशे वसन् रम्ये । 

प्राङ्मुखोदङ्मुखोऽथवा विपरीतं तु यद् वर्ज्य॑म् ॥ ८॥ विपरीतपथ्यावक्रम् । रौक्मैमैन्द्रमभिनवं मण्डपं हृद्दतं ध्यायेत् ।

हेमवप्रं तु परितश्चपलावक्रशोभाढ्यम् ॥ ९॥ चपलावक्रम् 

दूतिकास्तु पुरोदिताः पद्माक्षविपुलाननाः ।

द्वारेष्वथ वलाकिनीमुखास्ताः पूजयेत् क्रमात् ॥ १०॥ विपुलावक्रम् ।

1. 'मासवतो', २. 'विजये स्वा' ३. 'थाहन्ति ह', ४. 'क्ममभि' ख. पाठ: