पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

४८ ईशानशिवगुरुदेवपद्धतौ [मन्त्रपादः गृहाण पूजां प्रकृतां यथाविभवभाविताम् ।" मन्त्रेणानेन संपुटं विधिना ।। ४१ ॥ मूलाङ्गपूरितार्घ्य॑स्तेनात्मस्थानसाधनावोक्षणतः ।

शोध्यं स्यात् प्लुतमन्त्रैश्चेद् बेरं पुष्पशोभनतः स्नापनतः ॥ ४२ ॥ हृदयेनार्घ्यं दद्यात् पाद्याचमनमस्त्रतोऽङ्गमनुमूलजपात् । 

स्नानं वसनाभरणे गन्धादीन् पञ्च चापि हृन्मूलयुतम् ॥ ४३ ॥

घृतपायसं तु ससितं नैवेद्यं शुद्धमोदनं घृतमिलितम् ।
स्वादुफलैरुपदंशैर्धृतसिद्धर्मोदकैस्तथा मधुररसैः ॥ ४४ ॥
शीतलमम्बु सगन्धं दत्त्वा हस्तावसेकतो मुखवासम् ।
जुहुयाच्चाग्नौ विधिवद्धुत्वाग्निमुखं तथाङ्गमूलाज्यहुतैः ॥ ४५ ॥ जात्युत्पलानि तुलसी वासन्ती मल्लिका च कुब्जाख्यसहाः । नन्द्यावर्तकदमनकमरुवकमालूरनागपुन्नागशीफाः ॥ ४६ 

वन्यानि वा सुगन्धैर्युक्त्या पुष्पाणि यानि शुक्लानि तथा । त्यक्त्वा द्रोणं लक्ष्म्याः प्रीत्यै प्रभवति चेत्थमार्यागीतिः ॥ ४७ ॥ [एता आर्यागीतयः । अजमजरममरमेकं भक्त्या विष्णुं प्रणम्य तु श्रीविषयाम् । आर्यागीतां तनुयादिति पथ्यामर्चनां चतुर्वर्गाप्त्यै ॥ ४८ ॥ [पथ्यार्यागीतिः।

श्रियमाप्तुमिच्छुरिह चेत् स साधको जपतु सततमपि मनसि मनुम् । विपुलां त्यजन् विषयसङ्गतिं धिया भाजनं भवति कमलायाः ॥ १९ ॥

[विपुलायर्यागीतेः। सितवस्त्रपुष्पगन्धस्तु नित्यहोमी च मन्त्रजपयजनपरः ।

धर्मेण योऽर्थवान् सत्यधीर्भवेत् पदमखिलविभवसंप्राप्तेः ॥ ५० ॥

[विपुलाचपलार्यागीतिः॥

इति गणवृत्ताधिकारः।

-