पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

श्रीहृदयम्] पूर्वार्धे एकोनविंशः पटलः ।

स्त्रीणामपि चैष सिध्यति क्षिप्रं भक्तिविशेषसेवया । 

राज्ञां जयदोऽरिघातनर्वैतालीयकुलानि तोषयेत् ।। ५१ ॥ वैतालीयम् । धवलाम्बरगन्धमूषितः कृतपुण्याहविशेषमङ्गले ।

भवने कृतविप्रभोजने सितमब्जे विलिखेत् सपीठकम् ॥ ५२ ।।
कमले विनिधाय पावकं चतुरश्रेऽप्यथ वाग्निकुण्डके । 

प्रकृतामिमुखेऽथ तद्धृदि श्रियमावाद्य जुहोतु साधनैः ॥ ५३ ॥ प्राग्वत् । श्रीसूक्तजपं च तत्र कुर्युरौपच्छन्दसिकी द्विजा विशिष्टाः। वेदांश्चतुरस्तथा जपेयुः सर्वे तेऽत्र कमण्डलुं दधानाः ॥ औपच्छन्दसिकम् । बिल्वैः कमलैश्च शुक्लपुष्पैर्लाजैः साक्षतगन्धधूपदीपैः ।

संपूज्य तु पावकं च लक्ष्मीमौपच्छन्दसिकं लभेत सर्वम् ॥ ५५ ॥ प्राग्वत् । बिल्वफलैर्वा सितपद्मैरर्थार्थी जुहुयाद् घृतमिश्रैः । 

आपातलिकामपि लक्ष्मीं चिरतरमात्मकुले निदधाति ॥ ५६ ॥ आपातलिका । कुमुदोत्पलकुब्जकैर्हतं वस्त्रलाभमधिकं तनोति तत् । परमान्नहुतेन सर्पिषा प्राच्यवृत्तिमभियान्ति तं श्रियः ॥ ५७ ॥ प्राच्यवृत्तिः । पलाशसमिधां हुताद् भवेदतिमेधा कुसुमैश्च तद्भवैः ।

घृतेन सह दौर्वहोमतश्विरमायुस्तदुदीच्यवृत्तिकम् ॥ ५८ ॥ उदीच्यवृत्तिः । हविष्यभुगथावत्सरं जपेत् प्रतिदिनं श्रियं य॑जन् ।
स राज्यपदवीमियाच्छूियं व्रजेन्न यदि चारुहासिनीम् ॥ ५९॥ चारुहासिनी । धवलतण्डुलैः क्षीरमिश्रितैर्घृतमधुप्लुतैः स्यात् तथान्नवान् ।
भगदिने सरलपुष्पहोमतः श्रियमुपैति भुवनेऽपरान्तिकाम् ॥ अपरान्तिका । क्रुद्धस्य पुरो जपतु स्वैक्यं ध्यायन् शान्ति व्रजतीहासौ ।
राज्ञस्तु पुरः प्रजपन् मन्त्रं मात्रासमकं सुहृदं कुर्यात् ॥ ६१ ।। मात्रासमकम् ।
वीक्ष्य जपेद् यं वशयति तं तं हि वानवासिकमपि मृगयूथम् ।
यदि दुस्स्वप्नं हरति हि काल्यं स्नानजपाद्यैश्चरति च बिल्वम् ।। वानवासिकम् ।

१. 'लैः', २. 'ट', ३. 'स' ख. पाठ:. ४, 'यजेत्' क. पाठः. ५. 'तैभवति चान' क. ग. पाठः